brahmā sukhī

viṣṇuḥ kaḥ? viṣṇur balavān priyo devaḥ.

viṣṇur daśarathasya putro bhaviṣyati. viṣṇur balavān naro bhaviṣyati.

brahmā ca kaḥ? brahmā balavān devaḥ. viṣṇur brahmā ca balavantau devau.

kiṃ brahmā naro bhaviṣyati? brahmā na bhaviṣyati naraḥ. brahmā na bhaviṣyati daśarathasya putraḥ.

daśarathaḥ kaḥ? kiṃ daśaratho devaḥ?

daśaratho na devaḥ. daśaratho naraḥ. daśaratho balavān ayodhyā­rājaḥ.

kiṃ daśarathaḥ priyo viṣṇoḥ? daśarathaḥ priyo viṣṇoḥ. daśarathaḥ priyaḥ sarveṣāṃ devānām.

brahmā sukhī.

brahmā:

ahaṃ sukhī.

viṣṇur daśarathasya putro bhaviṣyati. viṣṇur balavān naro bhaviṣyati. viṣṇur bahūn rākṣasān mārayiṣyati.

viṣṇur balavān naro bhūtvā bahūn rākṣasān mārayiṣyati. viṣṇur balavān naro bhūtvā rāvaṇaṃ mārayiṣyati.

rāvaṇe mṛte, sarve devāḥ sukhino bhaviṣyanti. rāvaṇe mṛte, sarve narā nāryaś ca sukhino bhaviṣyanti.

ko rāvaṇaḥ? rāvaṇo balavattamo rākṣasaḥ. rāvaṇo balavān rājā laṅkāyāḥ. rāvaṇo rājā bahūnāṃ rākṣasānām.

sarve devā rāvaṇaṃ mārayitum icchanti. sarve devāḥ kasmān mārayitum icchanti rāvaṇam? rāvaṇo balavattaraḥ sarvebhyo devebhyaḥ.

kintu viṣṇū rāvaṇaṃ mārayiṣyati. viṣṇuḥ sarvebhyo devebhyo rāvaṇaṃ mārayiṣyati. viṣṇuḥ sarvebhyo narebhyo nārībhyaś ca rāvaṇaṃ mārayiṣyati.

brahmā:

viṣṇo, māraya rāvaṇam! viṣṇo, māraya balavantaṃ rājānaṃ laṅkāyāḥ!

rāvaṇe mṛte, sarve vayaṃ sukhino bhaviṣyāmaḥ.