bhūtam

viṣṇur devaḥ. kintu daśaratho na devaḥ. daśaratho naraḥ. daśaratho rājā bahūnāṃ narāṇāṃ nārīṇāṃ ca.

daśarathaḥ putrāya yajate. daśaratho balavate putrāya yajñaṃ yajate.

bahavo rājāno 'yodhyāṃ gatāḥ. bahavo rājāno yajñaṃ draṣṭuṃ gatāḥ. bahavo rājānaḥ paśyanti yajñaṃ daśarathasya.

bahavo brāhmaṇā mantriṇaś ca yajñaṃ paśyanti. daśarathaḥ priyo bahūnāṃ brāhmaṇānāṃ mantriṇāṃ ca.

bahavo rājānaḥ:

kiṃ daśarathasya putro bhaviṣyati? kiṃ daśarathasya putro yajñena bhaviṣyati?

brahmā divyaṃ bhūtaṃ paśyati.

brahmā:

ayodhyāṃ gaccha!

bhūtam:

ahaṃ gacchāmi, brahman.

divyaṃ bhūtaṃ gacchaty ayodhyām.

ko gacchaty ayodhyām? daśarathe yajamāne, ko gacchaty ayodhyām? divyaṃ bhūtam ayodhyāṃ gacchati. daśarathe yajamāne, balavad divyaṃ bhūtaṃ gacchaty ayodhyām.

bhūtam ayodhyāṃ gatam. bhūtam ayodhyāṃ gatvā daśarathaṃ paśyati. bhūtaṃ sarvān brāhmaṇān rājño mantriṇaś ca paśyati.

bhūtam:

daśaratha!

daśarathaḥ kiṃ paśyati? daśaratho divyaṃ bhūtaṃ paśyati. sarve rājāno brāhmaṇā mantriṇaś ca divyaṃ bhūtaṃ paśyanti.

divyaṃ bhūtaṃ kim icchati?