pāyasam

sarve rājāno balavad divyaṃ bhūtaṃ paśyanti.

daśarathaḥ:

tvaṃ kaḥ?

bhūtam:

ahaṃ divyaṃ bhūtam.

sarve devāḥ sukhinaḥ. sarve devās tava yajñāt sukhinaḥ. tvam asmākaṃ priyaḥ.

tava putro bhaviṣyati.

daśarathaḥ sukhī bhavati. daśarathaḥ sarve ca rājānaḥ sukhino bhavanti.

bhūtasya kim? bhūtasya pāyasam. bhūtaṃ pāyasaṃ daśarathāya darśayati.

daśarathaḥ pāyasaṃ paśyati. sarve rājānaḥ pāyasaṃ bhūtasya paśyanti. sarve brāhmaṇā mantriṇaś ca paśyanti balavato bhūtasya pāyasam.

bhūtam:

rājan! paśya pāyasam. ahaṃ pāyasaṃ tubhyaṃ dātum icchāmi.

daśarathaḥ:

mayā kasmai dātavyam? mayā kasmai pāyasaṃ dātavyam?

bhūtam:

tava bahvyaḥ patnyaḥ. rājan, dehi pāyasaṃ tava bahvībhyaḥ patnībhyaḥ.

tava bahavaḥ putrā bhaviṣyanti. tava bahavo balavantaḥ putrā bhaviṣyanti.

sukhī bhava, rājan.

bhūtaṃ daśarathāya pāyasaṃ dadāti. kasya pāyasam? bhūtasya na pāyasam. daśarathasya pāyasam.

kasmād daśarathasya pāyasam? bhūtena pāyasaṃ daśarathāya dattam.

daśarathaḥ pāyasaṃ paśyati. daśarathaḥ sukhī bhavati.

bhūtam:

tvam iṣṭavān. tvam iṣṭavān putrāya. ahaṃ tubhyaṃ pāyasaṃ dattavān. tvaṃ pāyasena sukhī bhaviṣyasi.

mayā gantavyam. ahaṃ gacchāmi sarvān devān.

tvaṃ sukhī bhaviṣyasi, rājan. tvam asmākaṃ priyaḥ.

bhūtaṃ sarvān devān gacchati. daśaratho divyaṃ bhūtaṃ na paśyati.

daśaratho divyaṃ pāyasaṃ paśyati. daśarathaḥ sukhī.