daśarathasya pāyasam

bhūtaṃ gatam. balavad bhūtaṃ sarvān devān gatam. daśaratho balavad bhūtaṃ na paśyati.

kintu daśarathaḥ sukhī. kasmād daśarathaḥ sukhī? daśarathasya divyaṃ pāyasam.

daśarathaḥ:

mayā pāyasaṃ dātavyam.

daśarathasya bahvyaḥ priyāḥ patnyaḥ. daśarathaḥ kāṃ patnīṃ gantum icchati? daśarathaḥ kāṃ patnīṃ gacchet?

kaikeyī daśarathasya priyatamā patnī. kintu daśaratho na kaikeyīṃ gacchati. daśarathaḥ kausalyāṃ gacchati.

daśarathaḥ kausalyāṃ gataḥ. daśarathaḥ kausalyāṃ paśyati. daśarathaḥ kausalyāyai pāyasaṃ darśayati.

daśarathaḥ:

kausalye! bhūtaṃ mahyaṃ pāyasaṃ dattavat.

ahaṃ pāyasaṃ tubhyaṃ dātum icchāmi. tava putro bhaviṣyati. tava pāyasena balavān putro bhaviṣyati.

daśarathaḥ kausalyāyai pāyasaṃ dadāti. kausalyā sukhinī bhavati.

daśarathaḥ kausalyāyai pāyasaṃ dattavān. daśarathaḥ kaikeyīṃ gacchati. daśarathaḥ kausalyāyai pāyasaṃ dattvā kaikeyīṃ gacchati.

daśarathaḥ kaikeyyai darśayati divyaṃ pāyasam.

daśarathaḥ:

kaikeyi! divyena bhūtena mahyaṃ pāyasaṃ dattam.

ahaṃ tubhyaṃ pāyasam icchāmi dātum. tava putro bhaviṣyati. tava balavān putraḥ pāyasena bhaviṣyati.

daśarathaḥ pāyasaṃ dadāti kaikeyyai. kaikeyī sukhinī bhavati.

daśaratho gacchati sumitrām. daśarathaḥ kausalyāyai kaikeyyai ca pāyasaṃ dattvā gacchati sumitrām.

daśarathaḥ sumitrāyai divyaṃ pāyasaṃ darśayati.

daśarathaḥ:

sumitre! ahaṃ kausalyāyai pāyasaṃ dattavān. ahaṃ kaikeyyai dattavān pāyasam. ahaṃ tubhyaṃ dātum icchāmi pāyasam.

tava kausalyāyāḥ kaikeyyāś ca bahavaḥ putrā bhaviṣyanti. tava balavān putro bhaviṣyati.

daśarathaḥ pāyasaṃ sumitrāyai dadāti. sumitrā sukhinī bhavati.

kausalyā kaikeyī sumitrā ca sukhinyaḥ.