daśarathaḥ sukhī

daśaratha iṣṭavān. daśaratho yajñam iṣṭavān putrāya. daśarathaḥ pāyasaṃ kausalyāyai kaikeyyai sumitrāyai ca dattavān. daśarathasya bahavo balavantaḥ putrā bhaviṣyanti.

daśarathaḥ sukhī. sarvāś ca patnyo daśarathasya sukhinyaḥ.

sarve ca rājānaḥ sukhinaḥ.

sarve rājāno daśarathasya yajñaṃ dṛṣṭavantaḥ. sarve rājāno balavad divyaṃ bhūtaṃ dṛṣṭavantaḥ. sarve rājāno bhūtasya divyaṃ pāyasaṃ dṛṣṭavantaḥ.

sarve rājānaḥ:

daśarathasya bahavo balavantaḥ putrā bhaviṣyanti. vayaṃ yajñaṃ dṛṣṭavantaḥ.

vayaṃ sukhinaḥ. gacchāmaḥ.

sarve sukhino rājāno gacchanti.

sarve mantriṇo daśarathasya sukhinaḥ. sumantraḥ, priyatamo mantrī daśarathasya, sukhī.

sumantraḥ:

rājño bahavo balavantaḥ putrā bhaviṣyanti. ayodhyāyā bahavo balavanto rāja­putrā bhaviṣyanti. ahaṃ sukhī. kiṃ rājā sukhī?

rājā daśarathaḥ sukhī. daśarathaḥ kausalyā kaikeyī sumitrā ca sukhinaḥ. daśarathasya bahavaḥ putrā bhaviṣyanti.

vasiṣṭhaś ca sukhī. vasiṣṭhaḥ kaḥ? vasiṣṭho brāhmaṇaḥ.

sarve brāhmaṇāḥ sukhinaḥ. sarve brāhmaṇā yajñam iṣṭavantaḥ. sarve brāhmaṇā balavad bhūtaṃ dṛṣṭavantaḥ.

vasiṣṭhaḥ:

bhūtaṃ daśarathāya pāyasaṃ dattavat. balavad bhūtaṃ pāyasaṃ dattavad rājñe daśarathāya.

ahaṃ sukhī. ayodhyāyā bahavo balavanto rāja­putrā bhaviṣyanti.