bahavaḥ putrāḥ

daśarathasya bahavaḥ putrā bhavanti. rājā daśarathaḥ sukhī.

rāmo bharato lakṣmaṇaḥ śatrughnaś ca daśarathasya putrāḥ.

rāmaḥ putraḥ kausalyāyāḥ. bharataḥ putraḥ kaikeyyāḥ.

lakṣmaṇaḥ kasyāḥ putraḥ? lakṣmaṇaḥ sumitrāyāḥ putraḥ.

śatrughnaś ca putraḥ sumitrāyāḥ. lakṣmaṇaḥ śatrughnaś ca sumitrāyāḥ putrau.

rāmo balavān naro bhaviṣyati. bharato lakṣmaṇaś ca balavantau narau bhaviṣyataḥ. sarve daśarathasya putrā balavanto narā bhaviṣyanti.

ayodhyāyā bahavo balavanto rāja­putrā bhaviṣyanti.

daśaratho bahūn putrān paśyati. daśarathaḥ sukhī.

kasmād rājā daśarathaḥ sukhī? daśarathasya bahavo balavantaḥ putrāḥ. daśarathasya bahavo balavantaḥ sundarāḥ priyāḥ putrāḥ.

rāmo bharato lakṣmaṇaḥ śatrughnaś ca daśarathasya priyāḥ. daśarathaś ca priyo rāmasya bharatasya lakṣmaṇasya śatrughnasya ca.

kintu kaḥ priyatamaḥ? kaḥ priyatamaḥ putro daśarathasya?