rāmaḥ

rāmaḥ priyo bharatasya. rāmaḥ priyo lakṣmaṇasya śatrughnasya ca. rāmaḥ priyaḥ sarveṣāṃ daśarathasya putrāṇām.

rāmo na putraḥ kaikeyyāḥ. na ca rāmaḥ putraḥ sumitrāyāḥ. kintu rāmaḥ priyaḥ kaikeyyāḥ sumitrāyāś ca. rāmaḥ priyaḥ sarvāsāṃ daśarathasya patnīnām.

kausalyā rāmaṃ dṛṣṭvā sukhinī bhavati. sarvāḥ patnyo daśarathasya rāmaṃ dṛṣṭvā sukhinyo bhavanti.

sarve narāḥ priyā rāmasya. sarve narā nāryaś ca priyā rāmasya. rāmaḥ priyaḥ sarveṣām ayodhyāyā narāṇām. rāmaḥ priyaḥ sarveṣām ayodhyāyā narāṇāṃ nārīṇāṃ ca. sarve narā nāryaś ca rāmaṃ dṛṣṭvā sukhino bhavanti.

rāmaḥ priyaḥ sarveṣāṃ rāja­mantriṇām. rāmaḥ priyaḥ sarveṣām ayodhyāyā brāhmaṇānām. sarve mantriṇo brāhmaṇāś ca rāmaṃ dṛṣṭvā sukhino bhavanti.

sarve rāja­putrā balavantaḥ. sarve rāja­putrā balavanto narā bhaviṣyanti. kintu rāmo balavattamaḥ. rāmo balavattamaḥ sarveṣām ayodhyāyā rāja­putrāṇām.

rāmaḥ sundaratamaḥ priyatamo balavattamaḥ sarveṣāṃ rāja­putrāṇām.

rāmaḥ sarveṣāṃ priyaḥ. rāmaḥ sarva­priyo rājā­putraḥ.

You're all done!

Next in series: viśvāmitraḥ kim icchati?

Or, click here to go back to the library.