saṃhitā

saṃhitā?

saṃhitā saṃnikarṣo bahūnāṃ varṇānām. saṃhitā saṃnikarṣo bahūnāṃ svarāṇāṃ vyañjanānāṃ ca.

bahavo varṇāḥ sukham uccāryante saṃhitāyām. kintu bahavo varṇāḥ saṃhitāyāṃ na sukham uccāryeran.

bahavo varṇā duḥkham uccāryeran. bahavo varṇā uccāryeran duḥkhena saṃhitāyām.

kasmād bahavo varṇāḥ saṃhitāyām uccāryeran duḥkhena? bahavo varṇā uccāryeran duḥkhena saṃnikarṣāt:

kasmāt bahavaḥ

saṃnikarṣas ta­kārasya ba­kārasya ca bhavati saṃhitāyām. kim etau dvau varṇau ghoṣavantau?

etau dvau varṇau na ghoṣavantau. ba­kāro ghoṣavān. kintu ta­kāro na ghoṣavān. ta­kāro 'ghoṣaḥ.

saṃnikarṣa etayor dvayor vyañjanayor bhavati saṃhitāyām. ekaṃ vyañjanam aghoṣam. kintv anyad vyañjanaṃ ghoṣavat.

etasmāt saṃnikarṣo 'ghoṣasya ghoṣavataś ca vyañjanayor bhavati.

etau dvau varṇau duḥkham uccāryete. uccāraṇam etayor dvayor varṇayor duḥkhaṃ bhavati saṃhitāyām.

api ca:

bahavaḥ ca

saṃnikarṣaḥ kayor dvayor varṇayor bhavati? saṃnikarṣo visargasya ca­kārasya ca bhavati.

kim etau dvau varṇau kaṇṭhyau? visargaḥ kaṇṭhyo varṇaḥ. kintu ca­kāro na kaṇṭhyo varṇaḥ. ca­kāras tālavyaḥ.

saṃnikarṣa etayor dvayor varṇayor bhavati saṃhitāyām. eko varṇaḥ kaṇṭhyaḥ. kintv anyo varṇas tālavyaḥ.

etasmāt saṃnikarṣaḥ kaṇṭhyasya tālavyasya ca varṇayor bhavati.

etau dvau varṇau duḥkham uccāryete. uccāraṇam etayor dvayor varṇayor duḥkhaṃ bhavati saṃhitāyām.

ete varṇāḥ kena sukham uccāryeran? ete varṇāḥ kena sukham uccāryeran saṃhitāyām?