saṃdhiḥ

bahavo varṇāḥ kena saṃhitāyāṃ sukham uccāryeran? bahavo varṇāḥ saṃdhinā sukham uccāryeran.

saṃdhiḥ? eṣā saṃdhiḥ:

kasmāt bahavaḥ ⟶ kasmād bahavaḥ

saṃdhir bhavati saṃhitāyām. saṃdhir bhavati saṃnikarṣād bahūnāṃ varṇānām.

kiṃ bhavet saṃdhinā?

eko varṇo 'nyo varṇo bhavet saṃdhinā. bahavo varṇā anye varṇā bhaveyuḥ saṃdhinā:

kasmāt bahavaḥ ⟶ kasmād bahavaḥ

saṃnikarṣas ta­kārasya ba­kārasya ca bhavati saṃhitāyām.

ba­kāro ghoṣavān. kintu ta­kāro 'ghoṣaḥ. etau dvau varṇau duḥkham uccāryete. etau dvau varṇau duḥkham uccāryete saṃhitāyām.

etasmāt ta­kāraḥ saṃdhinā ghoṣavān bhavati. aghoṣas ta­kāro ghoṣavān da­kāro bhavati saṃdhinā.

ta­kāro ghoṣavān bhavati saṃdhinā kayor dvayor varṇayoḥ? ta­kāro bhavati ghoṣavān saṃdhinā ta­kārasya ba­kārasya ca.

da­kāro ba­kāraś ca ghoṣavantau. etau dvau varṇau sukham uccāryete saṃhitāyām.

api ca:

bahavaḥ ca ⟶ bahavaś ca

saṃnikarṣo visargasya ca­kārasya ca bhavati saṃhitāyām.

visargaḥ kaṇṭhyaḥ. kintu ca­kāras tālavyaḥ. etau dvau varṇau duḥkham uccāryete saṃhitāyām.

etasmād visargaḥ saṃdhinā śa­kāro bhavati.

visargaḥ saṃdhinā dvayor varṇayoḥ śa­kāro bhavati. visargaḥ saṃdhinā kayor dvayor varṇayoḥ śa­kāro bhavati? visargaḥ saṃdhinā visargasya ca­kārasya ca śa­kāro bhavati.

kasmād visargaḥ śa­kāro bhavati? uccāraṇaṃ kaṇṭhyasya tālavyasya ca duḥkhaṃ saṃhitāyām:

  • aḥ
  • ca

etasmād visargas tālavyaṃ vyañjanaṃ bhavati. etasmād visargas tālavyaḥ śa­kāro bhavati.

śa­kāraś ca­kāraś ca tālavyau varṇau. etasmād etau dvau varṇau sukham uccāryete saṃhitāyām:

  • ca