vyañjana­saṃdhiḥ

svara­saṃdhir visarga­saṃdhiś ca bhavetāṃ saṃhitāyām. vyañjana­saṃdhir api bhavet saṃhitāyām.

vyañjana­saṃdhiḥ? vyañjana­saṃdhiḥ kasmād bhavet?

vyañjana­saṃdhiḥ saṃnikarṣād dvayor vyañjanayor bhavet. vyañjana­saṃdhiḥ saṃnikarṣād vyañjanasya svarasya cāpi bhavet.

ekaṃ vyañjanam anyad vyañjanaṃ bhaved vyañjana­saṃdhinā:

anyat vyañjanam ⟶ anyad vyañjanam

saṃnikarṣas ta­kārasya va­kārasya ca bhavati saṃhitāyām.

ta­kāro 'ghoṣo varṇaḥ. kintu va­kāro ghoṣavān varṇaḥ. uccāraṇam etayor dvayor vyañjanayor duḥkhaṃ saṃhitāyām.

etasmād vyañjana­saṃdhir etayor dvayor varṇayor bhavati. ta­kāro va­kāre pare ghoṣavān bhavati. ta­kāro ghoṣavati varṇe pare ghoṣavān bhavati.

etasmād ete dve vyañjane sukham uccāryete.

api ca:

anyat na ⟶ anyan na

na­kāro 'nunāsikaḥ sparśaḥ. ta­kāraḥ sparśaḥ. kintu na ta­kāro 'nunāsikaḥ.

saṃnikarṣa etayor dvayor vyañjanayor bhavati. ekaṃ vyañjanam anunāsikam. kintv anyad vyañjanam anunāsikaṃ na.

etasmād uccāraṇaṃ duḥkhaṃ bhavet. uccāraṇam etayor varṇayor dvayor duḥkhaṃ bhavet saṃhitāyām.

etasmād vyañjana­saṃdhir etayor dvayor varṇayor bhavati. ta­kāro na­kāre pare na­kāro bhavati. ta­kāro 'nunāsike vyañjane pare bhavati na­kāraḥ.

etasmād ete dve vyañjane vyañjana­saṃdhinā sukham uccāryete.

You're all done!

Next in series: svara­sandhiḥ

Or, click here to go back to the library.