kaḥ priyatamaḥ?

Change script:

ko daśarathasya priyatamaḥ putraḥ?

kiṃ bharataḥ priyatamaḥ putraḥ?

bharataḥ putraḥ kaikeyyāḥ. kaikeyī priyatamā patnī daśarathasya.

putras tu kaikeyyā na priyatamo daśarathasya.

bharato na daśarathasya priyatamaḥ putraḥ.

kiṃ lakṣmaṇaḥ priyatamaḥ putraḥ? kiṃ śatrughnaḥ priyatamo daśarathasya?

lakṣmaṇaḥ śatrughnaś ca putrau sumitrāyāḥ. sumitrā priyā kausalyāyāḥ kaikeyyā daśarathasya ca.

lakṣmaṇaḥ śatrughnaś ca priyau putrau daśarathasya.

na tu lakṣmaṇo daśarathasya priyatamaḥ. na ca śatrughnaḥ priyatamo daśarathasya.

kausalyā na daśarathasya priyatamā patnī. putras tu kausalyāyāḥ priyo daśarathasya.

putraḥ kausalyāyā rāmaḥ. kiṃ rāmaḥ priyatamaḥ?

rāmaḥ priyatamaḥ. rāmo daśarathasya priyatamaḥ sundaratamaḥ putraḥ.

rāmaḥ priyo bharatasya. rāmaḥ priyo lakṣmaṇasya śatrughnasya ca.

rāmaḥ priyaḥ sarveṣāṃ daśarathasya putrāṇām.

rāmo na putraḥ kaikeyyāḥ. na ca rāmaḥ putraḥ sumitrāyāḥ. rāmas tu priyaḥ kaikeyyāḥ sumitrāyāś ca.

rāmaḥ priyaḥ sarvāsāṃ daśarathasya patnīnām.

kausalyā rāmaṃ dṛṣṭvā sukhitā bhavati.

sarvāḥ patnyo daśarathasya rāmaṃ dṛṣṭvā sukhitā bhavanti.

sarve narāḥ priyā rāmasya. sarve narā nāryaś ca priyā rāmasya.

rāmaḥ priyaḥ sarveṣām ayodhyāyā narāṇām. rāmaḥ priyaḥ sarveṣām ayodhyāyā narāṇāṃ nārīṇāṃ ca.

sarve narā nāryaś ca rāmaṃ dṛṣṭvā sukhitā bhavanti.

rāmaḥ priyaḥ sarveṣāṃ rāja­mantriṇām. rāmaḥ priyaḥ sarveṣāṃ brāhmaṇānām.

sarve mantriṇo brāhmaṇāś ca rāmaṃ dṛṣṭvā sukhitā bhavanti.

sarve rāja­putrā balavantaḥ. sarve rāja­putrā balavanto narā bhaviṣyanti.

rāmas tu balavattamaḥ. rāmo balavattamaḥ sarveṣām ayodhyāyā rāja­putrāṇām.

rāmaḥ sundaratamaḥ priyatamo balavattamaḥ sarveṣāṃ rāja­putrāṇām.

rāmaḥ sarveṣāṃ priyaḥ.

rāmaḥ sarva­priyo rāja­putraḥ.

Congratulations! You've reached the end of this book.

Next in this series: viśvāmitraḥ kim icchati?