rāmaḥ

Change script:

rāmaḥ priyo bharatasya. rāmaḥ priyo lakṣmaṇasya śatrughnasya ca. rāmaḥ priyaḥ sarveṣāṃ daśarathasya putrāṇām.

rāmo na putraḥ kaikeyyāḥ. na ca rāmaḥ putraḥ sumitrāyāḥ. kintu rāmaḥ priyaḥ kaikeyyāḥ sumitrāyāś ca. rāmaḥ priyaḥ sarvāsāṃ daśarathasya patnīnām.

kausalyā rāmaṃ dṛṣṭvā sukhitā bhavati. sarvāḥ patnyo daśarathasya rāmaṃ dṛṣṭvā sukhitā bhavanti.

sarve narāḥ priyā rāmasya. sarve narā nāryaś ca priyā rāmasya.

rāmaḥ priyaḥ sarveṣām ayodhyāyā narāṇām. rāmaḥ priyaḥ sarveṣām ayodhyāyā narāṇāṃ nārīṇāṃ ca. sarve narā nāryaś ca rāmaṃ dṛṣṭvā sukhitā bhavanti.

rāmaḥ priyaḥ sarveṣāṃ rāja­mantriṇām. rāmaḥ priyaḥ sarveṣām ayodhyāyā brāhmaṇānām. sarve mantriṇo brāhmaṇāś ca rāmaṃ dṛṣṭvā sukhitā bhavanti.

sarve rāja­putrā balavantaḥ. sarve rāja­putrā balavanto narā bhaviṣyanti. kintu rāmo balavattamaḥ. rāmo balavattamaḥ sarveṣām ayodhyāyā rāja­putrāṇām.

rāmaḥ sundaratamaḥ priyatamo balavattamaḥ sarveṣāṃ rāja­putrāṇām.

rāmaḥ sarveṣāṃ priyaḥ. rāmaḥ sarva­priyo rājā­putraḥ.

Congratulations! You've reached the end of this book.

Next in this series: viśvāmitraḥ kim icchati?