daśaratha iṣṭavān

Change script:

daśaratha iṣṭavān. daśaratho yajñam iṣṭavān putrāya.

daśarathaḥ pāyasaṃ kausalyāyai kaikeyyai sumitrāyai ca dattavān.

daśarathasya bahavo balavantaḥ putrā bhaviṣyanti.

daśarathaḥ sukhitaḥ. sarvāś ca rāja­patnyaḥ sukhitāḥ.

sarve ca rājānaḥ sukhitāḥ. kasmāt? sarve rājāno daśarathasya mahā­yajñaṃ dṛṣṭavantaḥ.

sarve rājāno mahad divyaṃ bhūtaṃ dṛṣṭavantaḥ.

sarve rājāno mahā­bhūtasya divyaṃ pāyasaṃ dṛṣṭavantaḥ.

sarve rājānaḥ:

daśarathasya bahavo balavantaḥ putrā bhaviṣyanti. vayaṃ yajñaṃ dṛṣṭavantaḥ.

vayaṃ sukhitāḥ. gacchāmaḥ.

sarve sukhitā rājāno gacchanti.

sarve ca mantriṇo daśarathasya sukhitāḥ. sumantraḥ, priyatamo mantrī daśarathasya, sukhitaḥ.

sumantraḥ:

rājño bahavo balavantaḥ putrā bhaviṣyanti. ayodhyāyā bahavo balavanto rāja­putrā bhaviṣyanti.

ahaṃ sukhī. kiṃ rājā sukhī?

rājā daśarathaḥ sukhī. daśarathaḥ kausalyā kaikeyī sumitrā ca sukhinaḥ.

daśarathasya bahavaḥ putrā bhaviṣyanti. daśarathasya bahavo mahāntaḥ putrā bhaviṣyanti.

vasiṣṭhaś ca sukhitaḥ. vasiṣṭhaḥ kaḥ? vasiṣṭhaḥ priyo brāhmaṇaḥ.

sarve brāhmaṇāḥ sukhitāḥ. sarve brāhmaṇā yajñam iṣṭavantaḥ.

sarve brāhmaṇā mahad divyaṃ bhūtaṃ dṛṣṭavantaḥ.

vasiṣṭhaḥ:

bhūtaṃ daśarathāya pāyasaṃ dattavat. balavad bhūtaṃ pāyasaṃ dattavad rājñe daśarathāya.

ahaṃ sukhitaḥ. ayodhyāyā bahavo balavanto rāja­putrā bhaviṣyanti.

sarve ca devāḥ sukhitāḥ. kasmāt?

viṣṇur balavān naro bhaviṣyati. viṣṇū rākṣasa­rājaṃ mārayiṣyati. viṣṇur balavān naro bhūtvā rākṣasa­rājaṃ mārayiṣyati.

viṣṇur daśarathasya putro bhaviṣyati. viṣṇur bhaviṣyati mahān balavān rāja­putraḥ.