ayodhyā

Change script:

ayodhyāsīn nagarī bahūnāṃ narāṇāṃ nārīṇāṃ ca. sarva ete nāgarā ayodhyāyāḥ sukhitā āsan.

kasmāt? sarva ete nāgarāḥ kim aśṛṇvan? sarva ete nāgarā aśṛṇvan rāmasyābhiṣekam.

daśarathaḥ priyo 'yodhyā­rājaḥ pūrvam etad acintayat:

rāmo yuvā, kintu rāmo guṇavān. rāmo matto guṇavattaraḥ. rāmo guṇavattamaḥ sarveṣāṃ narāṇām.

etasmād ahaṃ rāmam abhiṣektum icchāmi. rāmo bhaviṣyati guṇavān rājā.

sarve śrutvā rāmasyābhiṣekaṃ mahat sukham agacchan:

śvaḥ! śvo bhaviṣyaty abhiṣeko rāmasya. rāmaḥ śvo bhaviṣyati yuva­rājo 'yodhyāyāḥ. rāmaḥ śvo bhaviṣyaty asmākaṃ priyo yuva­rājaḥ!

rāma āsīd balavān sundaraḥ priyo guṇavān rāja­putraḥ. etasmād rāmaḥ priya āsīt sarveṣāṃ nāgarāṇām ayodhyāyāḥ. etasmāt sarve sukhitā abhavan.

sarva ete nāgarā draṣṭum aicchañ śvobhāvy abhiṣecanaṃ rāmasya. ete ca nāgarāḥ sundaryakurvan nagarīm. ete, priyaṃ kartum icchanto rāmāya, nagarīṃ sundaryakurvan.

ayodhyāsīt sundarī mahatī nagarī. kintv eṣā mahatī sundarī nagary abhavat sundaratarā.

sarva ete nāgarāḥ sundarīṃ nagarīṃ sundaratarām akurvan. sarva ete sukhitā narā nāryaś ca draṣṭum aicchann abhiṣekaṃ priyasya rāja­putrasya.

kintu mantharā na sarvam etad ajānāt.