rāhulaḥ

Change script:

nalinī na saṃjayena saha krīḍitum icchati. nalinī śrāntā. padmā saṃjayena saha na krīḍitum icchati. padmā mātaram icchati.

saṃjayo na sukhī.

saṃjayaḥ:

mātaḥ, ahaṃ krīḍitum icchāmi. kaḥ krīḍitum icchet? ko mayā saha krīḍitum icchet?

nalinī:

saṃjaya, kutra rāhulaḥ? rāhulaḥ krīḍitum icchet.

rāhulaḥ kaḥ? rāhulo bālaḥ. rāhulo mitram. rāhulaḥ saṃjayasya mitram.

saṃjayaḥ sukhī. saṃjayo rāhulena saha krīḍitum icchati. saṃjayo mitreṇa saha krīḍitum icchati!

saṃjayaḥ:

rāhulaḥ krīḍitum icchet! rāhulo mayā saha krīḍitum icchet! mātaḥ! ahaṃ gacchāmi.

nalinī:

tvaṃ kutra gacchasi, saṃjaya?

saṃjayaḥ:

ahaṃ rāhulaṃ draṣṭum icchāmi. rāhulo mama mitram. mama mitraṃ krīḍitum icchet. mama mitraṃ mayā saha krīḍitum icchet.

saṃjayo rāhulaṃ draṣṭuṃ gacchati.

saṃjayaḥ kim icchati? saṃjayo rāhulaṃ draṣṭum icchati. saṃjayo rāhulena saha krīḍitum icchati.

kintu saṃjayo rāhulaṃ na paśyati. kutra rāhulaḥ? kutra saṃjayasya mitram?

saṃjayaḥ:

rāhula! mama mitra! ahaṃ tvāṃ na paśyāmi! tvaṃ kutra? ahaṃ tvāṃ draṣṭum icchāmi, rāhula!

saṃjayo na sukhī.

saṃjayo rāhulaṃ paśyati. saṃjayo mitraṃ paśyati!

saṃjayaḥ sukhī. saṃjayo rāhulena saha krīḍitum icchati. saṃjayo mitreṇa saha krīḍitum icchati.

kintu rāhulaḥ saṃjayaṃ na paśyati.

saṃjayaḥ:

rāhula! rāhula! ahaṃ tvāṃ paśyāmi, rāhula!

rāhulaḥ saṃjayaṃ paśyati. rāhulo mitraṃ paśyati. rāhulaḥ sukhī.

rāhulaḥ:

saṃjaya! mama mitra! ahaṃ tvāṃ paśyāmi, saṃjaya!

rāhulaḥ saṃjayaṃ gacchati. rāhulo mitraṃ gacchati.

rāhulaḥ:

tvaṃ kim icchasi, saṃjaya? tvaṃ kutra gacchasi?

saṃjayaḥ kim icchati?

saṃjayaḥ:

rāhula! ahaṃ krīḍitum icchāmi. ahaṃ mitreṇa saha krīḍitum icchāmi. ahaṃ tvayā saha krīḍitum icchāmi! mayā saha krīḍa, rāhula!

saṃjayaḥ sukhī. kintu rāhulo na sukhī!

kasmāt? kasmād rāhulo na sukhī? rāhulaḥ kim icchati?