kaṇṭhaḥ

Change script:

eṣa kaṇṭhaḥ. bahavo varṇā uccāryante kaṇṭhena.

ke varṇā uccāryante kaṇṭhena?

a­varṇa uccāryate kaṇṭhena. a­varṇaḥ kaḥ? a­varṇo '­kāra ā­kāraś ca:

  • a
  • ā

ka­varga uccāryate kaṇṭhena. ka­vargaḥ kaḥ? ka­vargaḥ ka­kāraḥ kha­kāro ga­kāro gha­kāro ṅa­kāraś ca.

etasmāt sarvāṇy etāni vyañjanāny uccāryante kaṇṭhena:

  • ka
  • kha
  • ga
  • gha
  • ṅa

visargo 'py uccāryate kaṇṭhena.

ko visargaḥ? eṣa visargaḥ:

  • aḥ

a­varṇaḥ ka­vargo visargaś ca sarva uccāryante kaṇṭhena.

etasmāt kaṇṭha uccāraṇa­sthānam ity ucyate.

kaṇṭha uccāraṇa­sthānaṃ bahūnāṃ varṇānām.

kaṇṭhaḥ keṣāṃ varṇānām uccāraṇa­sthānam? kaṇṭha uccāraṇa­sthānam a­varṇasya ka­vargasya visargasya ca.

etasmāt sarva ete varṇāḥ kaṇṭhyā ity ucyante:

  • a
  • ā
  • aḥ

  • ka
  • kha
  • ga
  • gha
  • ṅa
  • ha

saṃskṛtasya bahavaḥ kaṇṭhyā varṇāḥ.