ka eṣa varṇaḥ?

Change script:

saṃskṛtasya bahavo varṇāḥ. saṃskṛtasya bahūny uccāraṇa­sthānāni.

bahūny uccāraṇa­sthānāni kāni? uccāraṇa­sthānāni kaṇṭhas tālu mūrdhā dantā oṣṭhau nāsikā ca:

bahavo varṇā etaiḥ sthānair uccāryante.

kaṇṭhyo varṇa uccāryate kaṇṭhena. tālavya uccāryate tālunā. mūrdhanya uccāryate mūrdhnā. dantyo varṇo dantair uccāryate. oṣṭhyaś ca varṇa uccāryata oṣṭhābhyāṃ dvābhyām.

dvau varṇau kaṇṭha­tālavyau. etau dvau kaṇṭha­tālavyau varṇau svarau.

dvau ca varṇau kaṇṭhoṣṭhyau. etāv api dvau kaṇṭhoṣṭhyau varṇau svarau.

ka eṣa varṇaḥ? eṣa varṇaḥ katham uccāryate?

  • ṅa

eṣa varṇo ṅa­kāraḥ. ṅa­kāro vyañjanam.

ṅa­kāraḥ katham uccāryate? ṅa­kāra uccāryate kena sthānena?

ṅa­kāra uccāryate kaṇṭhena. etasmād ṅa­kāraḥ kaṇṭhyaṃ vyañjanam.

api ca ṅa­kāra uccāryate nāsikayā. etasmād ṅa­kāra uccāryate kaṇṭhena nāsikayā ca. etasmād ṅa­kāra uccāryate dvābhyāṃ sthānābhyām.

eṣa ca varṇaḥ kaḥ? eṣa varṇaḥ katham uccāryate?

  • la

eṣa varṇo la­kāraḥ. la­kāro 'pi vyañjanam.

kiṃ la­kāro 'py uccāryate dvābhyāṃ sthānābhyām? la­kāro na dvābhyāṃ sthānābhyām uccāryate.

la­kāra uccāryate kena sthānena? la­kāra uccāryate dantaiḥ.

etasmāl la­kāro dantyaṃ vyañjanam.

eṣa ca varṇaḥ katham uccāryate?

  • ai

eṣa varṇa ai­kāraḥ. kim ai­kāro 'pi vyañjanam? ai­kāro na vyañjanam. ai­kāraḥ svaraḥ.

ai­kāra uccāryate dvābhyāṃ sthānābhyām. ai­kāra uccāryate kābhyāṃ dvābhyāṃ sthānābhyām? ai­kāra uccāryate kaṇṭhena tālunā ca.

etasmād ai­kāraḥ kaṇṭha­tālavya ity ucyate. etasmād ai­kāraḥ kaṇṭha­tālavyaḥ svaraḥ.

kathaṃ ca varṇa eṣa uccāryate?

eṣa varṇaḥ kaḥ? eṣa varṇa ṝ­kāraḥ. ṝ­kāraḥ svaraḥ.

kim ṝ­kāro 'pi dvābhyāṃ sthānābhyām uccāryate? ṝ­kāro na dvābhyāṃ sthānābhyām uccāryate. ṝ­kāraḥ katham uccāryate? ṝ­kāra uccāryate kena sthānena?

ṝ­kāra uccāryate mūrdhnā. etasmād ṝ­kāro mūrdhanya ity ucyate. ṝ­kāro mūrdhanyaḥ svaraḥ.

iti bahūny uccāraṇa­sthānāni. iti bahūny uccāraṇa­sthānāni saṃskṛtasya.

Congratulations! You've reached the end of this book.

Next in this series: svara­sandhiḥ