saṃskṛtasya bahavaḥ svarāḥ.
bahavaḥ svarā hrasvāḥ. bahavaḥ svarā dīrghāḥ.
hrasvaḥ svaro hrasvakālam uccāryate. kiṃ dīrghaḥ svaro hrasvakālam uccāryate?
dīrghaḥ svaro na hrasvakālam uccāryate. dīrghaḥ svaro dīrghakālam uccāryate.
ke svarā hrasvāḥ? ete svarā hrasvāḥ:
kim akāro hrasvaḥ svaraḥ? akāro hrasvaḥ svaraḥ.
kim ikāro dīrghaḥ svaraḥ? ikāro na dīrghaḥ svaraḥ. ikāro hrasvaḥ svaraḥ.
kim ukāra ṛkāra ḷkāraś ca hrasvāḥ svarāḥ? ukāra ṛkāra ḷkāraś ca hrasvāḥ svarāḥ.
akāra ikāra ukāra ṛkāra ḷkāraś ca sarve hrasvāḥ svarāḥ.