saṃdhyakṣarāṇi

Change script:

bahavaḥ svarāḥ samānākṣarāṇi. bahavaḥ svarāḥ saṃdhyakṣarāṇi.

sarvāṇi saṃdhyakṣarāṇi dīrghāḥ svarāḥ. sarvāṇi saṃdhyakṣarāṇi dīrgha­kālam uccāryante.

ke svarāḥ saṃdhyakṣarāṇi? ke svarā na samānākṣarāṇi? ete svarāḥ saṃdhyakṣarāṇi:

  • e
  • ai
  • o
  • au

e­kāra o­kāra ai­kāra au­kāraś ca sarve saṃdhyakṣarāṇi.

saṃdhyakṣaraṃ kim?

saṃdhyakṣaraṃ saṃdhir dvayoḥ svarayoḥ. saṃdhyakṣaraṃ saṃdhir dvayor asavarṇayoḥ svarayoḥ.

kasmād e­kāraḥ saṃdhyakṣaram?

e­kāraḥ saṃdhir dvayor asavarṇayoḥ svarayoḥ. e­kāraḥ saṃdhiḥ kayor dvayoḥ svarayoḥ? e­kāraḥ saṃdhir etayor dvayoḥ svarayoḥ:

avarṇaḥ + ivarṇaḥ ⟶ e

kasmād ai­kāraḥ saṃdhyakṣaram? ai­kāraḥ saṃdhir dvayor asavarṇayoḥ svarayoḥ. ai­kāraḥ saṃdhir etayor dvayoḥ svarayoḥ:

avarṇaḥ + e ⟶ ai

kasmād o­kāraḥ saṃdhyakṣaram?

o­kāraḥ saṃdhir etayor dvayoḥ svarayoḥ:

avarṇaḥ + uvarṇaḥ ⟶ o

au­kāraḥ kasmāt saṃdhyakṣaram? au­kāraḥ saṃdhir etayor dvayoḥ svarayoḥ:

avarṇaḥ + o ⟶ au