aṅgulīyakam


śāntā :hariṇy aṅgulīyakaṃ draṣṭum icchet .aham aṅgulīyakaṃ hariṇyai darśayitum icchāmi .kintu kutra hariṇī ?

śāntā :hariṇi !tvaṃ kutra ,hariṇi ?ahaṃ kiṃcit tubhyaṃ darśayitum icchāmi .

hariṇī :aham āgacchāmi ,mātaḥ !
hariṇī :tvaṃ kim icchasi ,mātaḥ ?tvaṃ kiṃ mahyaṃ darśayitum icchasi ?darśaya ,darśaya !
śāntā :paśya ,hariṇi !aṅgulīyakaṃ paśya .

hariṇī :aṅgulīyakaṃ sundaram ,mātaḥ !tava sundaram aṅgulīyakam !
śāntā :aham aṅgulīyakaṃ nalinyai darśayitum icchāmi .ahaṃ nalinyā gṛhaṃ gacchāmi .


hariṇī :ahaṃ tvayā saha gantum icchāmi ,mātaḥ !
śāntā :kiṃ tvaṃ nalinīṃ draṣṭum icchasi ?
hariṇī :ahaṃ saṃjayaṃ draṣṭum icchāmi .ahaṃ mama mitraṃ draṣṭum icchāmi .ahaṃ saṃjayena saha krīḍitum icchāmi !

śāntā :ahaha !gacchāvaḥ .nalinyāḥ saṃjayasya ca gṛhaṃ gacchāvaḥ .

hariṇī :ahaṃ gantum icchāmi .ahaṃ mitreṇa saha krīḍitum icchāmi .kintv ahaṃ na khāditavatī .tvam ahaṃ ca na khāditavatyau .tvayā mayā ca khāditavyam ,mātaḥ !

śāntā :ahaha !āvāṃ na khāditavatyau .kintv āvāṃ nalinyā gṛhe khādiṣyāvaḥ .āvāṃ nalinyā saṃjayena ca saha khādiṣyāvaḥ .tvaṃ saṃjayena saha khāditum icchasi kim ?tvaṃ mitreṇa saha khāditum icchasi kim ?

hariṇī :ahaṃ mitreṇa saha khāditum icchāmi .ahaṃ saṃjayasya gṛhe khāditum icchāmi !
śāntā :āgaccha ,hariṇi !gacchāvaḥ .
