pakṣī

Change script:

śāntā hariṇī ca saṃjayasya gṛhaṃ gacchataḥ.

śāntā nalinyai sundaram aṅgulīyakaṃ darśayitum icchati. hariṇī mitreṇa saha krīḍitum icchati. śāntā hariṇī ca khāditum icchataḥ.

hariṇī vṛkṣaṃ paśyati. kiṃcid vṛkṣe. hariṇī kiṃcid vṛkṣe paśyati.

kiṃ vṛkṣe?

pakṣī:

! !

pakṣī vṛkṣe. hariṇī pakṣiṇaṃ paśyati. hariṇī paśyati pakṣiṇaṃ vṛkṣe.

hariṇī:

paśya pakṣiṇam, mātaḥ! pakṣī sundaraḥ.

śāntā:

pakṣī?!

hariṇī sukhinī. hariṇī vṛkṣam āroḍhum icchati. hariṇī pakṣiṇā saha krīḍitum icchati. hariṇī sundareṇa pakṣiṇā saha krīḍitum icchati.

kintu śāntā na sukhinī. śāntā kiṃcid bhītā. śāntā pakṣiṇaḥ kiṃcid bhītā!

śāntā pakṣiṇaṃ na draṣṭum icchati. śāntā na vṛkṣam āroḍhum icchati. śāntā mitrasya gṛhaṃ gantum icchati.

śāntā:

āgaccha, hariṇi!

hariṇī:

kintv ahaṃ vṛkṣam āroḍhum icchāmi! ahaṃ sundaraṃ pakṣiṇaṃ draṣṭum icchāmi!

pakṣī:

! !

pakṣī śāntāṃ gacchati!

hariṇī hasati.

hariṇī:

ahaha! paśya pakṣiṇam, mātaḥ! pakṣy āgacchati! pakṣī krīḍitum icchati. pakṣī mayā tvayā ca saha krīḍitum icchati!

hariṇī na bhītā. hariṇī na pakṣiṇo bhītā. hariṇī sukhinī.

kintu śāntā bhītā. śāntā gantum icchati.

śāntā:

āḥ! gaccha, pakṣin! tava vṛkṣaṃ gaccha! āgaccha, hariṇi!

hariṇī:

kintv ahaṃ pakṣiṇā saha krīḍitum icchāmi!

śāntā hariṇyā saha gacchati.