aṅgulīyakam

Change script:

śāntā mātā. śāntā sukhinī. śāntā sukhinī mātā.

śāntāyā aṅgulīyakam. aṅgulīyakaṃ sundaram. śāntāyāḥ sundaram aṅgulīyakam.

śāntā sundaram aṅgulīyakaṃ paśyati. śāntā sukhinī.

śāntā:

hariṇy aṅgulīyakaṃ draṣṭum icchet. aham aṅgulīyakaṃ hariṇyai darśayitum icchāmi.

kintu kutra hariṇī?

hariṇī? hariṇī bālā śāntāyāḥ.

hariṇī gṛhe. hariṇī śāntā ca gṛhe. kintu śāntā hariṇīṃ na paśyati.

śāntā:

hariṇi! tvaṃ kutra, hariṇi? ahaṃ kiṃcit tubhyaṃ darśayitum icchāmi.

hariṇī:

aham āgacchāmi, mātaḥ!

hariṇī mātaraṃ gacchati.

hariṇī:

tvaṃ kim icchasi, mātaḥ? tvaṃ kiṃ mahyaṃ darśayitum icchasi? darśaya, darśaya!

śāntā:

paśya, hariṇi! aṅgulīyakaṃ paśya.

śāntā hariṇyai sundaram aṅgulīyakaṃ darśayati.

hariṇī mātur aṅgulīyakaṃ paśyati. hariṇī sukhinī.

hariṇī:

aṅgulīyakaṃ sundaram, mātaḥ! tava sundaram aṅgulīyakam!

śāntā:

aham aṅgulīyakaṃ nalinyai darśayitum icchāmi. ahaṃ nalinyā gṛhaṃ gacchāmi.

nalinī ? nalinī śāntāyā mitram.

nalinī śāntā ca mātarau. kintu nalinī na mātā hariṇyāḥ. nalinī mātā saṃjayasya. saṃjayo hariṇyā mitram.

hariṇī:

ahaṃ tvayā saha gantum icchāmi, mātaḥ!

śāntā:

kiṃ tvaṃ nalinīṃ draṣṭum icchasi?

hariṇī:

ahaṃ saṃjayaṃ draṣṭum icchāmi. ahaṃ mama mitraṃ draṣṭum icchāmi. ahaṃ saṃjayena saha krīḍitum icchāmi!

śāntā hasati.

śāntā:

ahaha! gacchāvaḥ. nalinyāḥ saṃjayasya ca gṛhaṃ gacchāvaḥ.

hariṇī:

ahaṃ gantum icchāmi. ahaṃ mitreṇa saha krīḍitum icchāmi.

kintv ahaṃ na khāditavatī. tvam ahaṃ ca na khāditavatyau. tvayā mayā ca khāditavyam, mātaḥ!

śāntā hasati.

śāntā:

ahaha! āvāṃ na khāditavatyau. kintv āvāṃ nalinyā gṛhe khādiṣyāvaḥ. āvāṃ nalinyā saṃjayena ca saha khādiṣyāvaḥ.

tvaṃ saṃjayena saha khāditum icchasi kim? tvaṃ mitreṇa saha khāditum icchasi kim?

hariṇī:

ahaṃ mitreṇa saha khāditum icchāmi. ahaṃ saṃjayasya gṛhe khāditum icchāmi!

śāntā:

āgaccha, hariṇi! gacchāvaḥ.