sarvārthasiddhaḥ

Change script:

rājā śuddhodanaḥ kva gacchati? rājā śuddhodanaḥ putraṃ gacchati. rājā śuddhodanaḥ putraṃ draṣṭum icchati.

śuddhodanaḥ:

sarve narā nāryaś ca kapilavastunaḥ sukhinaḥ. mama sundarī sukhinī patnī. mama putraḥ. mama ca putro mahān bhaviṣyati.

ahaṃ sukhī.

mama bahavo 'rthāḥ. kintu mayā sarve 'rthāḥ siddhāḥ. ahaṃ sukhī.

ahaṃ sarveṣām arthānāṃ siddhiṃ gataḥ. kiṃ mama putraḥ sarvārthānāṃ siddhiṃ gamiṣyati?

ahaṃ na jānāmi. mama putro gacchet siddhiṃ sarvārthānām. kintv ahaṃ na jānāmi. aham icchāmi jñātum.

mama putraḥ sarveṣām arthānāṃ siddhiṃ gamyāt. mama putraḥ sukhī bhūyāt.

kva gataḥ śuddhodanaḥ? śuddhodano gato rāja­putram. śuddhodano rāja­putraṃ draṣṭuṃ gataḥ.

sukhī rājā śuddhodano rāja­putraṃ paśyati.

śuddhodanaḥ:

putra! ahaṃ śuddhodanaḥ. tvaṃ sarvārthasiddhaḥ. tvayā sarve 'rthāḥ siddhā bhūyāsuḥ.

tvaṃ mama putraḥ. tvaṃ kapilavastuno rāja­putraḥ. tvayi jāte, mayā sarve 'rthāḥ siddhāḥ.

sarvārthasiddha! tvaṃ sarvārtha­siddhiṃ gamyāḥ. tvaṃ sukhī bhūyāḥ. tvaṃ mahān rājā bhūyāḥ, sarvārthasiddha!

kiṃ tvaṃ vanaṃ gamiṣyasi? kiṃ tvaṃ vanaṃ gatvā munir bhaviṣyasi?

tvaṃ vanaṃ gantum iccheḥ. ahaṃ na jānāmi. aham icchāmi jñātum.

kintu tvaṃ vṛddho bhūtvā vanaṃ gamyāḥ. tvaṃ mahān vṛddho rājā bhūtvā vanaṃ gamyāḥ.