bālā

Change script:

rāhula ārohaṇād bhīto bālaḥ. kasmād rāhulo vṛkṣam āroḍhum icchati?

rāhulo bālām apaśyat. rāhulo bālām apaśyad vṛkṣe.

rāhulaḥ:

āḥ! bālā vṛkṣe. kasmād bālā vṛkṣe?

kiṃ bālā bhītā? kiṃ bālā rākṣasaṃ paśyati? ahaṃ jñātum icchāmi!

rāhulo vṛkṣam agacchat. rāhulo bālāṃ dṛṣṭvā vṛkṣam agacchat.

rāhulo vṛkṣaṃ gatvā bālām apaśyat.

rāhulaḥ:

bāle! kasmāt tvaṃ vṛkṣe?

kiṃ tvaṃ bhītā? kiṃ tvaṃ rākṣasaṃ paśyasi? kiṃ tvaṃ gṛhaṃ gantum icchasi?

bālā:

ahaṃ na gṛhaṃ gantum icchāmi. ahaṃ na rākṣasaṃ paśyāmi. ahaṃ na bhītā. ahaṃ sukhinī!

rāhulaḥ:

kintu tvaṃ vṛkṣe. kasmāt tvaṃ sukhinī? ahaṃ jñātum icchāmi.

bālā:

āroha vṛkṣam! tvaṃ jñāsyasi. tvaṃ vṛkṣam āruhya jñāsyasi.

bālā vṛkṣād avārohat.

rāhulaḥ:

kasmāt tvaṃ vṛkṣād avarohasi?

bālā:

mayā gṛhaṃ gantavyam. ahaṃ gṛhaṃ gacchāmi.

bālā gṛham agacchat. bālā vṛkṣād avaruhya gṛham agacchat.

kintu rāhulo na gṛham agacchat. rāhulo na gṛhaṃ gantum aicchat. rāhulo vṛkṣam apaśyat.

rāhulaḥ:

ahaṃ jñātum icchāmi. ahaṃ vṛkṣam āroḍhum icchāmi.

kintuahaṃ bhītaḥ. ahaṃ vṛkṣam āroḍhuṃ na jānāmi.

rāhulo na vṛkṣam ārohat. rāhulo gṛham agacchat.