vṛkṣaḥ

Change script:

rāhulo gṛhe. kintu rāhulo vṛkṣam āroḍhum icchati.

rāhulaḥ:

ahaṃ na bhītaḥ! ahaṃ vṛkṣam ārokṣyāmi.

rāhulo vṛkṣaṃ draṣṭuṃ gacchati. rāhulo vṛkṣam āroḍhuṃ gacchati.

rāhulo gṛhād vṛkṣaṃ gataḥ. rāhulo vṛkṣaṃ gatvā vṛkṣaṃ paśyati.

rāhulo vṛkṣād bhītaḥ. rāhulo gṛhaṃ gantum icchati. kintu rāhulo na gṛhaṃ gacchati.

rāhulaḥ:

mayā vṛkṣa āroḍhavyaḥ! mayā gṛhaṃ na gantavyam! ahaṃ na bhītaḥ!

rāhulo vṛkṣaṃ paśyati.

rāhulaḥ:

vṛkṣa! ahaṃ rāhulaḥ!

ahaṃ tvāṃ paśyāmi, vṛkṣa! ahaṃ tvām āroḍhum icchāmi.

ahaṃ na bhītaḥ. ahaṃ na tvad bhītaḥ. ahaṃ tvām āroḍhuṃ jānāmi! ahaṃ na gṛhaṃ gantum icchāmi!

kintu rāhulo bhītaḥ. rāhulo vṛkṣād bhītaḥ. rāhulo vṛkṣam āroḍhuṃ na jānāti. rāhulo gṛham icchati gantum.

rāhulaḥ:

tvaṃ na rākṣasaḥ! tvaṃ vṛkṣaḥ!

māṃ paśya! ahaṃ rāhulaḥ! ahaṃ tvām ārohāmi!

rāhulo vṛkṣam āroḍhum icchati. kintu rāhulo na jānāti vṛkṣam āroḍhum.

kiṃ rāhulo vṛkṣam ārokṣyati? kiṃ rāhulo vṛkṣam āruhya gṛhaṃ gamiṣyati?

kiṃ tvaṃ jānāsi?