rāhulaḥ kiṃ paśyati?

rāhulaḥ :ahaṃ bhītaḥ .ahaṃ bhīto vṛkṣāt .ahaṃ bhīta ārohaṇāt .ahaṃ bhīta ārohaṇād vṛkṣasya !ahaṃ na vṛkṣaṃ draṣṭum icchāmi .kintu mayā vṛkṣo gantavyaḥ .mayā vṛkṣo draṣṭavyaḥ .mayā vṛkṣa āroḍhavyaḥ !

rāhulaḥ :vṛkṣa !ahaṃ na gṛhaṃ gacchāmi .ahaṃ tvām āroḍhum icchāmi .ahaṃ rāhulaḥ .ahaṃ tvāṃ na jānāmy āroḍhum .ahaṃ bhītaḥ .ahaṃ tvām āroḍhuṃ bhītaḥ .kintv ahaṃ tvām ārohāmi .mayā tvam āroḍhavyaḥ !

- ???:
kintu tvaṃ vṛkṣam āroḍhuṃ na jānāsi ,rāhula .ahaṃ tvāṃ jñāpayitum icchāmi .kiṃ tvaṃ jñātum icchasi ?kiṃ tvaṃ vṛkṣam āroḍhum icchasi ?

rāhulaḥ :āḥ !

