rākṣasaḥ

Change script:

rāhulo rākṣasaṃ paśyati vṛkṣe. rāhulo na vṛkṣam āroḍhum icchati. rāhulo gṛhaṃ gantum icchati.

kintu rāhulo gṛhaṃ na gacchati. rāhulo rākṣasād bhītaḥ. rāhulo bhayād gṛhaṃ na gacchati.

rākṣasaḥ:

paśya, rāhula! aham avarohāmi. ahaṃ vṛkṣād avarohāmi. ahaṃ tvāṃ draṣṭum icchāmi, rāhula.

rākṣaso vṛkṣād avarohati.

rākṣaso vṛkṣād avarūḍhavān. rākṣaso rāhulaṃ gacchati. rākṣaso vṛkṣād avaruhya rāhulaṃ gacchati.

bhīto rāhulo gantum icchati gṛham.

rāhulaḥ:

āḥ! gaccha, rākṣasa! gaccha tava vṛkṣam!

ahaṃ tvāṃ na draṣṭum icchāmi! kasmāt tvaṃ māṃ draṣṭum icchasi?

rākṣasaḥ:

ahaṃ tvāṃ paśyāmi, rāhula. kintv ahaṃ na rākṣasaṃ paśyāmi.

kiṃ rākṣaso vṛkṣe? kiṃ tvaṃ paśyasi rākṣasaṃ vṛkṣe?

rāhulaḥ:

rākṣaso na vṛkṣe. tvaṃ rākṣasaḥ!

gaccha tava vṛkṣam! gaccha tava gṛham!

kintu rākṣaso na vṛkṣaṃ gacchati.

rākṣasaḥ:

māṃ paśya! māṃ paśya, rāhula!

rāhulaḥ:

āḥ!

rāhulo bhītaḥ. rāhulo bhīto vṛkṣāt. rāhulo bhīta ārohaṇāt. rāhulo bhīto rākṣasāt.

rāhulo na rākṣasaṃ draṣṭum icchati. rāhulo gṛhaṃ gantum icchati.

kintu rāhulo na gṛhaṃ gacchati.

rāhulaḥ:

ahaṃ na bhītaḥ. ahaṃ na bhītaḥ. ahaṃ na bhītaḥ!

ahaṃ na tvad bhītaḥ!

rāhulo rākṣasaṃ paśyati.