rāhulaḥ kiṃ paśyati?

Change script:

rāhulo gṛhe. rāhulo na vṛkṣaṃ paśyati.

kintu rāhulo na sukhī. rāhulo vṛkṣam āroḍhum icchati.

rāhulaḥ:

ahaṃ bhītaḥ. ahaṃ bhīto vṛkṣāt. ahaṃ bhīta ārohaṇāt. ahaṃ bhīta ārohaṇād vṛkṣasya!

ahaṃ na vṛkṣaṃ draṣṭum icchāmi.

kintu mayā vṛkṣo gantavyaḥ. mayā vṛkṣo draṣṭavyaḥ. mayā vṛkṣa āroḍhavyaḥ!

bhīto rāhulo na vṛkṣaṃ gantum icchati.

kintu rāhulo vṛkṣaṃ gacchati. rāhulo gṛhād vṛkṣaṃ gacchati.

rāhulo gṛhād vṛkṣaṃ gataḥ. rāhulo gṛhād vṛkṣaṃ gatvā vṛkṣaṃ paśyati.

rāhulaḥ:

vṛkṣa! ahaṃ na gṛhaṃ gacchāmi. ahaṃ tvām āroḍhum icchāmi.

ahaṃ rāhulaḥ. ahaṃ tvāṃ na jānāmy āroḍhum. ahaṃ bhītaḥ. ahaṃ tvām āroḍhuṃ bhītaḥ.

kintv ahaṃ tvām ārohāmi. mayā tvam āroḍhavyaḥ!

???:

kintu tvaṃ vṛkṣam āroḍhuṃ na jānāsi, rāhula. ahaṃ tvāṃ jñāpayitum icchāmi.

kiṃ tvaṃ jñātum icchasi? kiṃ tvaṃ vṛkṣam āroḍhum icchasi?

rāhulaḥ:

āḥ!

rāhulo gṛham icchati gantum. rāhulo bhītaḥ. kintu rāhulo na vṛkṣād bhītaḥ.

rāhulaḥ kiṃ paśyati? rāhulaḥ kiṃ paśyati vṛkṣe?

rāhulo rākṣasaṃ paśyati. rākṣaso vṛkṣe.