āroha!

Change script:

rāhulo vṛkṣam ārohati.

rāhulaḥ:

māṃ paśya, saṃjaya! ahaṃ vṛkṣam ārohāmi!

saṃjayaḥ sukhī.

saṃjayaḥ:

ahaṃ tvāṃ paśyāmi, rāhula! āroha! āroha!

rāhulo vṛkṣe. rāhulo vṛkṣam ārūḍhavān.

rāhulaḥ sukhī bālaḥ. rāhulo na bhītaḥ.

saṃjayaḥ:

kiṃ tvaṃ sukhī, rāhula?

rāhulaḥ:

ahaṃ sukhī! paśya, saṃjaya!

rāhulo gṛhaṃ paśyati. rāhulo gṛhaṃ saṃjayāya darśayati.

rāhulaḥ:

ahaṃ mama gṛhaṃ paśyāmi. kiṃ tvaṃ tava gṛhaṃ paśyasi?

saṃjayaḥ:

ahaṃ paśyāmi mama gṛham. paśya!

saṃjayo rāhulāya gṛhaṃ darśayati. rāhulaḥ sukhī.

saṃjayaḥ:

ahaṃ gṛhaṃ gantum icchāmi, rāhula. kiṃ tvaṃ mama gṛhaṃ gantum icchasi? kiṃ tvaṃ mama gṛhaṃ draṣṭum icchasi?

rāhulaḥ:

ahaṃ tava gṛhaṃ draṣṭum icchāmi. gacchāvaḥ!

saṃjayaḥ sukhī. saṃjayo vṛkṣād avarohati.

kintu saṃjayo vṛkṣād avaruhya na rāhulaṃ paśyati.

saṃjayaḥ:

rāhula! ahaṃ tvāṃ na paśyāmi, rāhula.

rāhulaḥ:

ahaṃ vṛkṣe, saṃjaya!

saṃjayo rāhulaṃ vṛkṣe paśyati. kintu rāhulo na sukhī.

saṃjayaḥ:

kasmāt tvaṃ na sukhī, rāhula? tvaṃ vṛkṣam āroḍhuṃ jānāsi. tvaṃ vṛkṣam ārūḍhavān!

rāhulaḥ:

ahaṃ vṛkṣam ārūḍhavān. ahaṃ vṛkṣam āroḍhuṃ jānāmi.

kintv aham avaroḍhuṃ na jānāmi!

Congratulations! You've reached the end of this book.

Next in this series: saṃjayaḥ krīḍitum icchati