rāhulo na bhītaḥ

Change script:

rāhulaḥ kiṃ paśyati? kiṃ rāhulaḥ paśyati rākṣasam?

rāhulo na rākṣasaṃ paśyati. rāhulaḥ kaṃ paśyati? ko vṛkṣād avarūḍhavān?

rāhulaḥ saṃjayaṃ paśyati!

saṃjayo na rākṣasaḥ. saṃjayaḥ sukhī bālaḥ.

saṃjayaḥ:

paśya! ahaṃ na rākṣasaḥ. ahaṃ bālaḥ.

rāhulaḥ sukhī. rāhulo na bhītaḥ saṃjayāt.

rāhulaḥ:

tvaṃ na rākṣasaḥ! tvaṃ bālaḥ!

ahaṃ rāhulaḥ. tvaṃ kaḥ? aham icchāmi jñātum.

saṃjayaḥ:

ahaṃ saṃjayaḥ! rāhula, kiṃ tvaṃ vṛkṣam āroḍhum icchasi?

rāhulaḥ:

ahaṃ vṛkṣam icchāmy āroḍhum. kintv ahaṃ vṛkṣaṃ na jānāmy āroḍhum. aham ārohaṇād bhītaḥ.

saṃjayaḥ:

tvaṃ kasmād bhītaḥ? tvaṃ vṛkṣam āroḍhuṃ na jānāsi. kintv ahaṃ vṛkṣam āroḍhuṃ jānāmi.

ahaṃ tvāṃ jñāpayitum icchāmi. tvaṃ vṛkṣam ārokṣyasi, rāhula!

rāhulaḥ:

māṃ jñāpaya! mām āroḍhuṃ jñāpaya, saṃjaya.

saṃjayaḥ:

māṃ paśya! ahaṃ tvāṃ jñāpayāmi.

saṃjayo rāhulāya vṛkṣam ārohati.

saṃjayaḥ:

kiṃ tvaṃ māṃ paśyasi?

rāhulaḥ:

ahaṃ tvāṃ paśyāmi, saṃjaya!

saṃjayo vṛkṣam ārūḍhavān. saṃjayo rāhulaṃ paśyati.

saṃjayaḥ:

kiṃ tvaṃ bhītaḥ? kiṃ tvaṃ vṛkṣam āroḍhuṃ jānāsi?

rāhulaḥ:

ahaṃ na bhītaḥ, saṃjaya. ahaṃ vṛkṣam āroḍhuṃ jānāmi!

saṃjayo rāhulāya vṛkṣaṃ darśayati.

saṃjayaḥ:

āroha, rāhula! vṛkṣam āroha!