viṣṇuḥ

Change script:

brahmā kaṃ paśyati?

brahmā:

paśyata, sarve! ahaṃ viṣṇuṃ paśyāmi.

sarve devā viṣṇuṃ paśyanti. sarve devāḥ sukhitā bhavanti. sarve devā viṣṇuṃ dṛṣṭvā bhavanti sukhitāḥ.

viṣṇuḥ kaḥ? viṣṇur devaḥ. viṣṇur mahān devaḥ. viṣṇur brahmā ca mahāntau devau.

viṣṇur brahmāṇaṃ gacchati.

viṣṇur brahmāṇaṃ paśyati. viṣṇuḥ paśyati bahūn devān. viṣṇur brahmāṇaṃ bahūṃś ca devān paśyati.

sarve devāḥ kim icchanti? viṣṇur jānāti.

bahavo devāḥ:

viṣṇo! rāvaṇo rājā bahūnāṃ balavatāṃ rākṣasānām.

vayaṃ rāvaṇaṃ mārayitum icchāmaḥ. rāvaṇas tu balavān rākṣasaḥ.

rāvaṇo 'smabhyaṃ balavattaraḥ. rāvaṇo balavattaraḥ sarvebhyo devebhyaḥ.

bahavo devāḥ:

vayaṃ rāvaṇam icchāmo mārayitum. vayaṃ tu devāḥ.

sarve devā rāvaṇaṃ mārayituṃ na śaknuvanti. sarve ca rākṣasā rāvaṇaṃ na mārayituṃ śaknuvanti.

naras tu rāvaṇaṃ mārayituṃ śaknuyāt.

bahavo devāḥ:

viṣṇo, naro bhava! viṣṇo, balavān naro bhava!

tvayā rāvaṇo mārayitavyaḥ. tvaṃ rāvaṇaṃ mārayituṃ śakṣyasi.

tvaṃ naro bhūtvā rāvaṇaṃ mārayituṃ śakṣyasi.

viṣṇuḥ paśyati sarvān devān. kiṃ viṣṇur bhaviṣyati naraḥ?

viṣṇuḥ:

bhavatu. ahaṃ balavān naro bhaviṣyāmi. ahaṃ rākṣasa­rājaṃ mārayiṣyāmi.

ahaṃ balavān naro bhūtvā rāvaṇaṃ mārayiṣyāmi.

ahaṃ kasya putro bhaveyam?

sarve devā daśarathasya yajñaṃ paśyanti.

sarve devāḥ:

daśaratho mahān rājā. daśaratho mahān balavān rājā.

daśaratho 'smākaṃ priyaḥ. daśarathaḥ priyaḥ sarva­devānām.

daśaratha icchati putram. daśarathaḥ putrāya yajate yajñam.

viṣṇo, bhava daśarathasya putraḥ. kiṃ tvaṃ daśarathasya putro bhaviṣyasi?

kiṃ tvaṃ daśarathasya putro bhavituṃ śaknoṣi?

viṣṇuḥ:

ahaṃ daśarathasya putro bhavituṃ śaknomi. ahaṃ daśarathasya putro bhaviṣyāmi.

ahaṃ rākṣasa­rājaṃ mārayiṣyāmi. ahaṃ naro bhūtvā rākṣasa­rājaṃ mārayiṣyāmi.

sarve devāḥ sukhitā bhavanti.

kasmāt? viṣṇor mahad balam. viṣṇor mahattamaṃ balam. sarve devā jānanti balaṃ viṣṇoḥ.

viṣṇū rāvaṇaṃ mārayiṣyati. viṣṇur naro bhūtvā mārayiṣyati rāvaṇam.