mahad bhūtam

Change script:

bahavo narāḥ paśyanti mahā­yajñaṃ daśarathasya.

sarve narāḥ:

kiṃ daśarathasya putro bhaviṣyati? kiṃ daśarathasya putro yajñena bhaviṣyati?

kiṃ sarve devāḥ prītā bhaviṣyanti?

ko yajñam āgacchati? mahad bhūtaṃ yajñam āgacchati. mahad bhūtam āgacchati mahā­yajñam.

sarveṣu paśyatsu, mahad bhūtaṃ yajñam āgacchati.

daśarathe yajamāne, mahad divyaṃ bhūtaṃ yajñam āgacchati.

sarve mahad bhūtaṃ paśyanti. sarve rājāno brāhmaṇā mantriṇaś ca mahad divyaṃ bhūtaṃ paśyanti.

sarve sukhitā bhavanti. sarve mahad divyaṃ bhūtaṃ dṛṣṭvā sukhitā bhavanti.

kasmāt? sarve devā yajñena prītāḥ. sarve devā daśarathāya putraṃ dātum icchanti.

daśaratho mahad bhūtaṃ paśyati. daśarathaḥ sukhito bhavati.

daśaratho mahad bhūtaṃ paśyan sukhito bhavati.

kiṃ daśarathasya putro bhaviṣyati? kim ayodhyāyā balavān rāja­putro bhaviṣyati?

mahad bhūtaṃ rājānaṃ paśyati.

mahad bhūtam:

rājan, ahaṃ divyaṃ bhūtam. ahaṃ tvāṃ draṣṭum āgataḥ.

ahaṃ sarva­devebhyas tvāṃ draṣṭum āgataḥ.

mahad bhūtam:

sarve devās tava yajñaṃ dṛṣṭavantaḥ. sarve devāḥ prītāḥ.

sarve devās tava yajñena prītāḥ.

mahad bhūtam:

rājan, tvam asmākaṃ priyaḥ. tava putro bhaviṣyati. tava bahavo balavantaḥ putrā bhaviṣyanti.

daśarathaḥ sukhito bhavati. daśarathaḥ sarve ca rājānaḥ sukhitā bhavanti.

kasmān mahad bhūtaṃ yajñam āgatam? mahad bhūtaṃ kiṃ dāsyati daśarathāya?