bahvyo rāja­patnyaḥ

Change script:

rājā daśarathaḥ kasmān na sukhī? rājā kim icchati?

kiṃ rājā patnīm icchati? kiṃ rājño na patnī?

rājñaḥ patnī. rājño bahvyaḥ patnyaḥ. rājño bahvyaḥ sundaryaḥ priyāḥ patnyaḥ.

kāḥ patnyo daśarathasya? kausalyā sumitrā kaikeyī ca rājñaḥ patnyaḥ.

kausalyā kosala­rājasya putrī. kausalyā priyā bahūnām. kausalyā priyā bahūnām ayodhyā­vāsinām.

kausalyā rājñaḥ priyā. na tu kausalyā rājñaḥ priyatamā patnī.

sumitrā ? sumitrā putrī kāśi­rājasya. sumitrā sarva­priyā rāja­patnī.

sumitrā priyā kausalyāyāḥ. sumitrā kausalyāyāḥ sakhī. kausalyā ca sakhī sumitrāyāḥ.

na tu sumitrā rājñaḥ priyatamā patnī.

kaikeyī kekaya­rājasya putrī. kausalyā na priyā kaikeyyāḥ. na ca kaikeyī priyā kausalyāyāḥ.

kasmāt? kaikeyī rājñaḥ priyatamā patnī. kaikeyī rājñaḥ priyatamā sundaratamā patnī.

rājā daśarathaḥ priyaḥ patiḥ. rājā priyaḥ patir bahvīnāṃ nārīṇām.

daśarathaḥ priyaḥ patir bahvīnāṃ sundarīṇāṃ priyāṇāṃ nārīṇām. daśarathaḥ priyo rājā sarveṣām ayodhyā­vāsinām.

rājā tu na sukhī.

kasmād rājā daśaratho na sukhī? rājā kim icchati?

rājño na putraḥ. rājā putram icchati.

kasmād daśaratha icchati putram?

daśarathaḥ:

ahaṃ balavān. ahaṃ tu naraḥ. ahaṃ na devaḥ. ahaṃ mariṣye.

ko rājā bhaviṣyati? mayi mṛte, ko rājā bhaviṣyati?

mayi mṛte, ko bhaviṣyati mahān ayodhyā­rājaḥ?

ahaṃ na jānāmi. ahaṃ putram icchāmi. ahaṃ balavantaṃ putram icchāmi.

daśarathaḥ:

mama putro rājā bhavet. mayi mṛte, mama putro rājā bhavet. mayi mṛte, mama putro balavān rājā bhavet.

mama tu na putraḥ.

kena mama putro bhavet? kena mama balavān putro bhavet?

ahaṃ na jānāmi. ahaṃ jñātum icchāmi.

ahaṃ balavantaṃ priyaṃ putram icchāmi.