daśaratho yaṣṭum icchati

Change script:

daśarathaḥ:

mama na putraḥ. kena mama putro bhavet? ahaṃ kena sukhī bhaveyam?

ahaṃ jānāmi!

daśarathaḥ sukhī. kasmāt? daśarathaḥ kiṃ jānāti?

daśarathaḥ:

ahaṃ yaṣṭum icchāmi. ahaṃ yajñaṃ yaṣṭum icchāmi.

sarve devāḥ prītā bhaveyuḥ. sarve devā yajñena prītā bhaveyuḥ.

ko devaḥ?

devo na mariṣyate. devo balavān. devasya mahad balam.

yajño devasya priyaḥ. devaḥ prīto bhavet. devo yajñena prīto bhavet.

prīto devaḥ kiṃ dadyāt? prīto devo rājyaṃ dadyāt. prīto devaḥ sundarīṃ patnīṃ dadyāt.

prīto devaḥ priyaṃ putraṃ dadyāt.

kasmād rājā yajñaṃ yaṣṭum icchati?

bahavo devā yajñam āgamiṣyanti. bahavo devā yajñaṃ draṣṭum āgamiṣyanti.

bahavo devāḥ prītā bhaveyuḥ. bahavo devā yajñena prītā bhaveyuḥ.

sarve devāḥ kiṃ rājñe dadyuḥ? sarve prītā devāḥ kiṃ priyāya rājñe dadyuḥ?

sarve devā rājñe putraṃ dadyuḥ. sarve devā rājñe balavantaṃ putraṃ dadyuḥ.

sarve devā rājñe bahūn putrān dadyuḥ!

kiṃ daśarathaḥ priyo bahūnāṃ devānām? daśarathaḥ priyaḥ sarveṣāṃ devānām.

daśaratho devānāṃ priyo rājā.

daśarathaḥ:

kiṃ sarve devāḥ prītā bhaviṣyanti? kiṃ sarve devāḥ prītā bhaviṣyanti mama yajñena?

kiṃ sarve devā mahyaṃ putraṃ dāsyanti? kiṃ sarve devā mahyaṃ balavantaṃ priyaṃ putraṃ dāsyanti?

ahaṃ jñātum icchāmi.