sukhito rājā
rāmo mama priyatamaḥ putraḥ .rāmaḥ śvo bhaviṣyati yuvarājaḥ .ahaṃ rāmaṃ śvo 'bhiṣekṣyāmi yauvarājye .

daśarathaḥ :mayā sarvaṃ kāritam abhiṣecanāya rāmasya .sarvaṃ kāritam abhiṣecanāya mama priyatamasya putrasya .rāmo guṇavān .rāmo matto guṇavattaraḥ .rāmo guṇavān yuvarājo bhaviṣyati .ahaṃ sukhitaḥ .



rāmo bharatasya priyo bhrātā .bharato guṇavān priyadarśī rājaputraḥ .bharatas tu ,śrutvābhiṣecanaṃ rāmasya ,kiṃ kuryāt ?
ahaṃ na jānāmi .bharato duḥkhito bhavet .bharato rāmeṇa saha yoddhum icchet .
bharatas tu na nagaryām .etasmād ahaṃ sukhī .abhiṣekaḥ śvo bhaviṣyati .
