sukhito rājā

Change script:

ayodhyā­rājo daśarathaḥ sukhito 'bhavat. sukhito rājaitad acintayat:

rāmo mama priyatamaḥ putraḥ. rāmaḥ śvo bhaviṣyati yuva­rājaḥ. ahaṃ rāmaṃ śvo 'bhiṣekṣyāmi yauvarājye.

daśarathaḥ:

mayā sarvaṃ kāritam abhiṣecanāya rāmasya. sarvaṃ kāritam abhiṣecanāya mama priyatamasya putrasya.

rāmo guṇavān. rāmo matto guṇavattaraḥ. rāmo guṇavān yuva­rājo bhaviṣyati.

ahaṃ sukhitaḥ.

ayodhyā­rājasya bahavo guṇavantaḥ putrā āsan. rāmo lakṣmaṇo bharataḥ śatrughnaś cāsan putrā daśarathasya. rāmas tu guṇavattamo balavattamo rāja­putra āsan. etasmād rājā rāmam abhiṣektum aicchat.

kiṃ bharataḥ śatrughnaś cāyodhyāyām āstām? etau rāja­putrau nāstām ayodhyāyām. etau rāja­putrau kekayeṣv āstām.

kasmāt? bharata āsīt pautraḥ kekaya­rājasya. kekaya­rājaḥ priyaṃ pautraṃ bharataṃ draṣṭum aicchat. etasmād bharataḥ kekayān draṣṭum agacchat.

bharataś ca priya āsīc chatrughnasya. śatrughnasya bahavaḥ priyā bhrātara āsan. bharatas tv āsīc chatrughnasya priyatamo bhrātā. etasmāc chatrughno bharatena saha kekayān agacchad draṣṭum.

sukhito rājācintayad etat:

rāmo bharatasya priyo bhrātā. bharato guṇavān priya­darśī rāja­putraḥ. bharatas tu, śrutvābhiṣecanaṃ rāmasya, kiṃ kuryāt?

ahaṃ na jānāmi. bharato duḥkhito bhavet. bharato rāmeṇa saha yoddhum icchet.

bharatas tu na nagaryām. etasmād ahaṃ sukhī. abhiṣekaḥ śvo bhaviṣyati.