rāmaḥ kim akarot?
bhavatu ,devi .ahaṃ rājñaḥ pratijñāṃ rakṣāmi .gamiṣyāmi vanaṃ vastum .adya gamiṣyāmi .tvaṃ prītā bhava ,devi .
bharataḥ priyo mama .ahaṃ sarvaṃ dadyāṃ bharatāya .sarvaṃ dadyāṃ mama priyāya bhrātre .
etasmād ahaṃ kiṃ na dadyāṃ priyāya rājñe ?kiṃ na dadyāṃ tubhyam ,devi ?
bharato 'bhiṣicyatām .bharatas tu kekayarājaṃ draṣṭuṃ gataḥ .etasmād bharato nāyodhyāyām .
kenacid bharata ānetavyo 'yodhyām ,devi .narā gacchantu bharatam ayodhyām ānetum .

rāmaḥ :ahaṃ cādya gacchāmi vastuṃ mahati daṇḍakāvane .etat tu jñātum icchāmi .kasmād bhūmipatir na māṃ paśyati ?

bhavatu .ahaṃ narān bharatam ānetuṃ gamayiṣyāmi .
rājā śrutvā mama bhāṣitaṃ gato mahad duḥkham .rājā mahad duḥkhaṃ gatvā na kiṃcit kartuṃ śaknoti .tvayi mahāvanaṃ gate ,rājā sukhī bhaviṣyati .
etasmād adya gaccha ,rāma .
