rāma āgataḥ

Change script:

rāmaḥ, rājānaṃ draṣṭum āgamya, apaśyat kaikeyīṃ rājānaṃ ca.

rājā tu mahad duḥkhaṃ gatvā na kiṃcid bhāṣituṃ śaśāka. na ca rājā śaśāka rāmaṃ draṣṭum.

rāmo duḥkhitaṃ rājānaṃ dṛṣṭvā bhayaṃ jagāma.

bhīto rāma etad acintayat:

kasmād rājā duḥkhitaḥ? kasmāc ca rājā na māṃ draṣṭum icchati? mayā jñātavyam.

etasmād rāma etad abhāṣata kaikeyīm:

devi, rājā kasmān na māṃ draṣṭum icchati? kiṃ rājā mahyaṃ kruddhaḥ? kiṃ mayā kiṃcit pāpaṃ kṛtam?

na ca rājā māṃ kiṃcid bhāṣate. kiṃ rājñaḥ kiṃcid duḥkham?

māṃ jñāpaya, devi. rājā kim icchati? aham etat kariṣyāmi. ahaṃ pratijānāmi.

rājā daśaratho bhāṣituṃ na śaśāka. etasmāt kaikeyy etad bhāṣitam abhāṣata rāmam:

rāma, pūrvaṃ mahā­yuddham āsīt. sarve devā yoddhum agacchan. rājā ca yoddhuṃ jagāma.

ahaṃ rājñā saha gantum aiccham. etasmād ahaṃ rājñā sahāgaccham. ahaṃ ca rājānam arakṣam.

rājā, mayā rakṣitaḥ, prīto 'bhavat. etasmāt, prīteṇa rājñā dvau varau mahyaṃ dattau.

pūrvam ahaṃ na kiṃcid aiccham. adya tu mayaitau dvau varau vṛtau, rāma.

mayā vṛtau bharatasyābhiṣecanam, tava ca gamanaṃ daṇḍakā­vane.

kaikeyī:

rājñā mahyaṃ pratijñā kṛtā, rāma. rāma, kiṃ tvaṃ rāja­pratijñāṃ rakṣitum icchasi? gaccha daṇḍakā­vanam. tvayā vane vasitavyam.

bharato yuva­rājo bhaviṣyati. tvaṃ tu na bhaviṣyasi yuva­rājaḥ.

adya gaccha.