rāmaḥ kim akarot?

Change script:

rāmaḥ kaikeyyā a­priyaṃ bhāṣitaṃ śrutvā na krodhaṃ jagāma. na ca jagāma duḥkham.

rāma etad abhāṣata kaikeyīm:

bhavatu, devi. ahaṃ rājñaḥ pratijñāṃ rakṣāmi. gamiṣyāmi vanaṃ vastum. adya gamiṣyāmi. tvaṃ prītā bhava, devi.

bharataḥ priyo mama. ahaṃ sarvaṃ dadyāṃ bharatāya. sarvaṃ dadyāṃ mama priyāya bhrātre.

etasmād ahaṃ kiṃ na dadyāṃ priyāya rājñe? kiṃ na dadyāṃ tubhyam, devi?

bharato 'bhiṣicyatām. bharatas tu kekaya­rājaṃ draṣṭuṃ gataḥ. etasmād bharato nāyodhyāyām.

kenacid bharata ānetavyo 'yodhyām, devi. narā gacchantu bharatam ayodhyām ānetum.

rāmaḥ:

ahaṃ cādya gacchāmi vastuṃ mahati daṇḍakā­vane.

etat tu jñātum icchāmi. kasmād bhūmi­patir na māṃ paśyati?

kaikeyī, śrutvā rāmasya bhāṣitam, mahattamāṃ prītiṃ jagāma.

prītā kaikeyī rāmaṃ vanaṃ gamayitum aicchat. etasmāt kaikeyy etad abhāṣata.

bhavatu. ahaṃ narān bharatam ānetuṃ gamayiṣyāmi.

rājā śrutvā mama bhāṣitaṃ gato mahad duḥkham. rājā mahad duḥkhaṃ gatvā na kiṃcit kartuṃ śaknoti. tvayi mahā­vanaṃ gate, rājā sukhī bhaviṣyati.

etasmād adya gaccha, rāma.

Congratulations! You've reached the end of this book.

You've also reached the end of this series. (Want more? Let us know!)