kṛṣṇo bhrātā

Change script:

kṛṣṇaḥ kaḥ?

kṛṣṇo bhrātā.

kṛṣṇo bhrātā balarāmasya.

balarāmaḥ kaḥ?

balarāmo balavān yodhaḥ.

balarāmaḥ kṛṣṇasya balavān bhrātā.

balarāmo balavattaro bahubhyaḥ.

balarāmo balavattaro bahubhyo yodhebhyaḥ.

kiṃ balarāmaḥ kṛṣṇād balavattaraḥ?

kiṃ kṛṣṇo balavattaro balarāmāt?

ko balavattaraḥ?

kṛṣṇo balarāmād balavattaraḥ.

kṛṣṇo balavattaraḥ sarvebhyaḥ.

kṛṣṇo balavattaraḥ sarvebhyo yodhebhyaḥ.

kiṃ balarāmo yoddhum icchati?

kiṃ balarāmo yoddhuṃ gacchati?

balarāmo na yoddhuṃ gacchati.

balarāmo na yoddhum icchati yuddhe.

kasmād balarāmo na yoddhum icchati?

balarāmo na mārayitum icchati duryodhanam.

balarāmo mitraṃ duryodhanasya.

kiṃ balarāmaḥ sarvān pāṇḍu­putrān mārayitum icchati?

balarāmo na mārayitum icchati sarvān pāṇḍu­putrān.

kasmāt?

balarāmo mitraṃ sarveṣāṃ pāṇḍu­putrāṇām.

balarāmasya bahūni mitrāṇi.

balarāmo bahūni mitrāṇi na mārayitum icchati.

kṛṣṇo yuddhaṃ gacchati.

kṛṣṇaḥ, balavān bhrātā balarāmasya, yuddhaṃ gacchati.

kṛṣṇaḥ kaḥ?