brahmā sukhitaḥ

Change script:

brahmā devaḥ. brahmā mahān devaḥ. brahmā mahān balavān devaḥ.

brahmā sukhito devaḥ. kasmād brahmā sukhitaḥ? viṣṇū rāvaṇaṃ mārayiṣyati.

viṣṇuḥ kaḥ? viṣṇur mahān devaḥ. viṣṇur brahmā ca mahāntau balavantau devau.

viṣṇur brahmā ca priyau devau. viṣṇur brahmā ca priyau sarveṣāṃ devānām.

viṣṇur mārayiṣyati rāvaṇam. ko rāvaṇaḥ? rāvaṇo na devaḥ. rāvaṇo rākṣasaḥ.

rāvaṇo balavattamo rākṣasaḥ. rāvaṇo rājā bahūnāṃ rākṣasānām. rāvaṇo balavān rājā laṅkāyāḥ.

kintu rāvaṇo mārayitavyaḥ. kasmād rāvaṇo mārayitavyaḥ?

pūrvaṃ rāvaṇo balam aicchat. pūrvaṃ rāvaṇaḥ priyo brahmaṇo 'bhavat.

brahmā:

tvaṃ kim icchasi, rāvaṇa?

rāvaṇa:

ahaṃ na martum icchāmi. sarva­devair ahaṃ na mārayitavyaḥ. sarva­rākṣasair ahaṃ na mārayitavyaḥ.

brahmā:

bhavatu. sarve devās tvāṃ mārayituṃ na śakṣyanti. sarve ca rākṣasā na tvāṃ śakṣyanti mārayitum.

rāvaṇo balavān bhūtvā rājā laṅkāyā abhavat. rāvaṇo laṅkā­rājo bhūtvā bahūn amārayat.

sarve devā na sukhitā abhavan. sarve devā mārayitum aicchan rāvaṇam.

kintu rāvaṇo balavattaraḥ sarvebhyo devebhyaḥ. sarve devā na rāvaṇaṃ mārayitum aśaknuvan.