daśarathaḥ

Change script:

rāvaṇe mṛte, sarve devāḥ sukhitā bhaviṣyanti. rāvaṇe mṛte, sarve narā nāryaś ca sukhitā bhaviṣyanti.

devo rāvaṇaṃ mārayituṃ na śaknoti. kintu naro rāvaṇaṃ mārayituṃ śaknuyāt. balavān naraḥ śaknuyād rāvaṇaṃ mārayitum.

viṣṇur balavān naro bhaviṣyati. viṣṇur bahūn rākṣasān mārayiṣyati. viṣṇur balavān naro bhūtvā bahūn rākṣasān mārayiṣyati.

viṣṇū rāvaṇaṃ mārayiṣyati. viṣṇur balavān naro bhūtvā bahūn rākṣasān mārayitvā rāvaṇaṃ mārayiṣyati.

viṣṇū rāja­putro bhaviṣyati. viṣṇur bhaviṣyati daśarathasya putraḥ.

daśarathaḥ kaḥ? daśaratho naraḥ. daśaratho balavān ayodhyā­rājaḥ. daśaratho mahān rājā.

daśarathaḥ priyo viṣṇoḥ. daśarathaḥ priyaḥ sarveṣāṃ devānām. daśarathaḥ priyo bahūnāṃ narāṇāṃ nārīṇāṃ ca.

kiṃ daśaratho rāvaṇaṃ śaknoti mārayitum?

daśaratho na rāvaṇaṃ mārayituṃ śaknoti. daśaratho balavān, kintu rāvaṇo daśarathād balavattaraḥ.

kintu putro daśarathasya rāvaṇaṃ mārayituṃ śaknuyāt.

daśarathasya na putraḥ. kintu daśarathaḥ putrāya yajate. daśaratho balavate putrāya yajñaṃ yajate.

bahavo rājāno 'yodhyām āgatāḥ. bahavo rājāno yajñaṃ draṣṭum āgatāḥ. bahavo rājānaḥ paśyanti yajñaṃ daśarathasya.

bahavo brāhmaṇā mantriṇaś ca yajñaṃ paśyanti. daśarathaḥ priyo bahūnāṃ brāhmaṇānāṃ mantriṇāṃ ca.