pāyasam

Change script:

mahad bhūtam:

sarve devās tava yajñaṃ dṛṣṭavantaḥ. sarve devāḥ sukhitāḥ. sarve devās tava yajñena sukhitāḥ.

rājan, tvam asmākaṃ priyaḥ. tava putro bhaviṣyati. tava bahavo balavantaḥ putrā bhaviṣyanti.

daśarathaḥ sukhito bhavati. daśarathaḥ sarve ca rājānaḥ sukhitā bhavanti.

bhūtasya kim? bhūtasya pāyasam. bhūtasya divyaṃ pāyasam.

bhūtaṃ divyaṃ pāyasaṃ daśarathāya darśayati. sarve paśyanti mahato bhūtasya divyaṃ pāyasam.

bhūtam:

rājan! paśya pāyasam. ahaṃ divyaṃ pāyasaṃ tubhyaṃ dātum icchāmi.

daśarathaḥ:

ahaṃ kasmai divyaṃ pāyasaṃ dadyām?

mahad bhūtam:

tava bahvyaḥ patnyaḥ. rājan, dehi pāyasaṃ tava bahvībhyaḥ patnībhyaḥ.

tava bahavaḥ putrā bhaviṣyanti. tava bahavo balavantaḥ putrā bhaviṣyanti. sukhī bhava, rājan.

bhūtaṃ daśarathāya pāyasaṃ dadāti.

bhūtena daśarathāya pāyasaṃ dattam. kasya pāyasam? bhūtasya na pāyasam. daśarathasya pāyasam.

daśaratho divyaṃ pāyasaṃ paśyati. daśaratho divyaṃ pāyasaṃ paśyan sukhito bhavati.

bhūtam:

tvaṃ yajñam iṣṭavān. tvaṃ mahā­yajñam iṣṭavān putrāya. ahaṃ ca tubhyaṃ divyaṃ pāyasaṃ dattavān.

ahaṃ gacchāmi sarvān devān.

tvaṃ sukhī bhaviṣyasi, rājan. tvaṃ pāyasena sukhī bhaviṣyasi. tvam asmākaṃ priyaḥ.

bhūtaṃ sarvān devān gacchati. daśaratho divyaṃ bhūtaṃ na paśyati.