daśarathasya pāyasam

Change script:

bhūtaṃ gatam. mahad bhūtaṃ sarvān devān gatam. daśaratho mahad bhūtaṃ na paśyati.

kintu daśarathaḥ sukhitaḥ. kasmād daśarathaḥ sukhitaḥ? daśarathasya divyaṃ pāyasam.

daśarathaḥ:

mama divyaṃ pāyasam. mayā divyaṃ pāyasaṃ dātavyam.

daśarathasya bahvyaḥ priyāḥ patnyaḥ. daśarathaḥ kāṃ patnīṃ gantum icchati? daśarathaḥ kāṃ patnīṃ gacchet?

kaikeyī daśarathasya priyatamā patnī. kintu daśaratho na kaikeyīṃ gacchati. daśarathaḥ kausalyāṃ gacchati.

daśarathaḥ kausalyāṃ gataḥ. daśarathaḥ kausalyāṃ paśyati. daśarathaḥ kausalyāyai pāyasaṃ darśayati.

daśarathaḥ:

kausalye! mahad bhūtaṃ mahyaṃ pāyasaṃ dattavat.

ahaṃ divyaṃ pāyasaṃ dātum āgataḥ. ahaṃ pāyasaṃ tubhyaṃ dātum icchāmi.

tava balavān putro bhaviṣyati. tava balavān putro bhaviṣyati divyena pāyasena.

daśarathaḥ kausalyāyai pāyasaṃ dadāti. kausalyā sukhitā bhavati.

daśarathaḥ kausalyāyai pāyasaṃ dattavān.

daśarathaḥ sumitrāṃ gacchati. daśarathaḥ kausalyāyai pāyasaṃ dattvā sumitrāṃ gacchati.

daśarathaḥ sumitrāyai darśayati divyaṃ pāyasam.

daśarathaḥ:

sumitre! divyena bhūtena mahyaṃ pāyasaṃ dattam.

ahaṃ divyaṃ pāyasam āgato dātum. ahaṃ tubhyaṃ pāyasam icchāmi dātum.

tava putro bhaviṣyati. tava balavān putraḥ pāyasena bhaviṣyati.

daśarathaḥ pāyasaṃ dadāti sumitrāyai. sumitrā sukhitā bhavati.

daśaratho gacchati kaikeyīm. daśarathaḥ kausalyāyai sumitrāyai ca pāyasaṃ dattvā gacchati kaikeyīm.

daśarathaḥ kaikeyyai divyaṃ pāyasaṃ darśayati.

daśarathaḥ:

kaikeyi! ahaṃ kausalyāyai pāyasaṃ dattavān. ahaṃ sumitrāyai dattavān pāyasam.

ahaṃ tubhyaṃ dātum icchāmi pāyasam. ahaṃ divyaṃ pāyasaṃ tubhyaṃ dātum āgataḥ.

tava kausalyāyāḥ sumitrāyāś ca bahavaḥ putrā bhaviṣyanti. tava balavān putro bhaviṣyati.

daśarathaḥ pāyasaṃ kaikeyyai dadāti. kaikeyī sukhitā bhavati.