daśarathaḥ

Change script:

ayodhyā mahatī nagarī. ayodhyā mahatī sundarī nagarī.

bahavo narā nāryaś ca nagaryāṃ vasanti. bahavo mantriṇo vasanti nagaryām. bahavo yodhā nagaryāṃ vasanti. bahavaś ca brāhmaṇā vasanti sundaryāṃ nagaryām.

sarve 'yodhyā­vāsinaḥ sukhinaḥ. sarve 'yodhyā­vāsinaḥ sukhaṃ vasanti.

sarve 'yodhyā­vāsinaḥ sukhaṃ vasanti sundaryāṃ nagaryām.

ayodhyā­rājo daśarathaḥ.

daśarathaḥ sukhī rājā. kasmād daśarathaḥ sukhī rājā?

daśarathasya putraḥ. daśarathasya bahavaḥ putrāḥ! daśarathasya bahavaḥ priyāḥ putrāḥ.

pūrvaṃ daśarathaḥ putram aicchat. etasmād daśaratho yaṣṭum aicchat.

pūrvaṃ daśaratho mahāntaṃ yajñam ayajata. rājā mahāntaṃ yajñam ayajata putrāya.

pūrvaṃ sarve devā yajñam āgacchan. sarve devā yajñaṃ draṣṭum āgacchan.

pūrvaṃ sarve devā yajñena prītā abhavan. etasmāt sarve devā daśarathāya putram adaduḥ.

sarve devā bahūn putrān adadur daśarathāya!

etasmād daśarathasya putraḥ. etasmād daśarathasya bahavaḥ priyāḥ putrāḥ.

etasmād daśarathaḥ sukhī rājā.