rāja­putrāḥ

Change script:

ke putrā daśarathasya? rāmo lakṣmaṇo bharataḥ śatrughnaś ca putrā daśarathasya.

sarve rāja­putrā balavanto narāḥ. sarve rāja­putrā balavanto yodhāḥ. sarve rāja­putrā rājñaḥ priyāḥ.

rāmaḥ putraḥ kausalyāyāḥ. lakṣmaṇaḥ śatrughnaś ca putrau sumitrāyāḥ. bharatas tu kaikeyyāḥ putraḥ.

kausalyā sumitrā kaikeyī ca kāḥ? kausalyā sumitrā kaikeyī ca daśarathasya patnyaḥ. daśarathasya bahvyaḥ patnyaḥ!

sarvā etā nāryo rājñaḥ priyāḥ patnyaḥ. sarvā rāja­patnyaḥ sundaryo nāryaḥ.

kaikeyī tu rājñaḥ priyatamā patnī. kaikeyī priyatamā sundaratamā rāja­patnī.

kas tu daśarathasya priyatamaḥ putraḥ? kaḥ priyatamo rāja­putraḥ?

sarve rāja­putrā balavantaḥ. sarve rāja­putrā yoddhuṃ jānanti. sarve rāja­putrā yoddhuṃ śaktāḥ. sarve rāja­putrā balavanto yodhāḥ.

rāmas tu balavattamo yodhaḥ.

sarve rāja­putrāḥ sundarāḥ. sarve rāja­putrāḥ sundarā narāḥ.

rāmas tu sundaratamaḥ.

sarve rāja­putrāḥ priyāḥ. sarve rāja­putrāḥ priyā bahūnāṃ mantriṇām. sarve rāja­putrāḥ priyā bahūnāṃ brāhmaṇānām.

sarve rāja­putrāḥ priyā bahūnām ayodhyā­vāsinām.

rāmas tu priyaḥ sarveṣām ayodhyā­vāsinām.

rāmaḥ priyaḥ kausalyāyāḥ. rāmaḥ priyaḥ sumitrāyāḥ. rāmaḥ priyaḥ kaikeyyāḥ! rāmaḥ priyaḥ sarveṣāṃ rāja­patnīnām.

rāmaḥ sarveṣāṃ brāhmaṇānāṃ priyaḥ. rāmaḥ sarveṣāṃ rāja­mantriṇāṃ priyaḥ.

rāmaḥ priyaḥ sarveṣāṃ narāṇāṃ nārīṇāṃ ca. rāmaḥ sarva­priyo rāja­putraḥ.

rāmo na putraḥ kaikeyyāḥ. rāmo na putraḥ priyatamāyā rāja­patnyāḥ.

rāmas tu balavattamaḥ sundaratamaḥ priyatamo rāja­putraḥ.

etasmād rāmo rājñaḥ priyatamaḥ putraḥ. daśarathasya, rāmaḥ kaikeyyāḥ priyataraḥ!

daśarathasya, rāmaḥ priyatamaḥ.