mithilā

Change script:

rāmaḥ sarvān munīn gacchati. rāma uṣitvā vane sarvān munīn draṣṭuṃ gacchati.

rāmaḥ:

munayaḥ! sarve yūyaṃ mama priyāḥ. sarve yūyaṃ mama lakṣmaṇasya ca priyāḥ.

sarve yūyaṃ kim icchatha? ahaṃ jñātum icchāmi.

māṃ jñāpayata, munayaḥ!

sarve prītā munayo rāmaṃ paśyanti.

sarve munayaḥ:

rāma! janako mahān rājā. janako mithilā­rājaḥ. janako mahā­yajñaṃ yaṣṭum icchati.

etasmān mahā­yajño bhaviṣyati mithilāyām. sarve vayaṃ yajñaṃ draṣṭum icchāmaḥ.

rāma, tvam asmābhiḥ saha gamiṣyasi. tvaṃ mithilāṃ gamiṣyasi. tvaṃ mahā­rājaṃ janakaṃ drakṣyasi.

rāmaḥ:

bhavatu, mahā­munayaḥ! ahaṃ yuṣmābhiḥ saha gamiṣyāmi.

ahaṃ lakṣmaṇaś ca gamiṣyāvo mithilāṃ saha yuṣmābhiḥ. ahaṃ lakṣmaṇaś ca mithilā­rājaṃ drakṣyāvaḥ.

sarve munayaḥ:

gacchāmaḥ! mithilāṃ gacchāmaḥ! yajñaṃ paśyāmaḥ!

sarve mithilāṃ gacchanti.

kiṃ bhaven mithilāyām? rāmaḥ kiṃ paśyet? rājā janakaḥ kim icchet?

Congratulations! You've reached the end of this book.

Next in this series: rāmo mithilāṃ gacchati