sarve rākṣasā āgacchanti

Change script:

sarve vana­munayo yajñaṃ yaṣṭuṃ gatāḥ. rāmas tu na yaṣṭuṃ gataḥ. na ca lakṣmaṇo gato yaṣṭum.

rāmo lakṣmaṇaś ca yajñaṃ rakṣataḥ. rāmo lakṣmaṇaś ca yajñaṃ rakṣataḥ sarvebhyo rākṣasebhyaḥ.

rāmas tu na paśyati rākṣasam.

rāmaḥ:

lakṣmaṇa! ahaṃ na rākṣasaṃ paśyāmi. ahaṃ na sarvān rākṣasaṃ paśyāmi.

rākṣasas tv āgamiṣyati. sarve vana­rākṣasā āgamiṣyanti. sarve vana­rākṣasā yoddhum āgamiṣyanti.

mayā tvayā ca yajño rakṣitavyaḥ. āvābhyāṃ rakṣitavyo mahā­yajñaḥ. āvābhyāṃ rakṣitavyāḥ sarve munayaḥ.

mārīcaḥ sarvān paśyati.

mārīcaḥ:

paśya, subāho! sarve munayo yaṣṭum icchanti. gacchāmaḥ! ahaṃ sarvān mārayitum icchāmi.

mārīca āgacchati! mārīco yoddhum āgacchati. mārīcaḥ subāhuś ca yoddhum āgacchataḥ.

bahavo rākṣasā āgacchanti yoddhum. sarva ete rākṣasā āgacchanti saha mārīcena subāhunā ca.

rāmas tu sarvān rākṣasān paśyati. rāmaḥ sarvān rākṣasān darśayati lakṣmaṇāya.

rāmaḥ:

lakṣmaṇa! paśya sarvān rākṣasān! sarva ete rākṣasā balavantaḥ. ahaṃ yudhye.

rāmo mārīcena saha yudhyate. mārīco balavān. rāmas tu mārīcād balavattaraḥ. mārīco na yoddhuṃ śaknoti rāmeṇa saha!

mārīco bhīto bhavati. mārīco na martum icchati. rāmo mārīcaṃ mārayet!

mārīco na rāmeṇa saha yoddhum icchati. mārīco gacchati. mārīco vanād gacchati.

kiṃ rāmo mārīcaṃ mārayati? rāmo na mārīcaṃ mārayati. rāmo mārīcaṃ darśayati lakṣmaṇāya.

rāmaḥ:

paśya, lakṣmaṇa! mārīco gataḥ. ahaṃ sarvān etān rākṣasān mārayāmi.

rāmo yudhyate subāhunā saha. subāhur balavān rākṣasaḥ. subāhū rāmaṃ mārayitum icchati.

rāmas tu balavattaraḥ subāhoḥ. subāhur na śaknoti mārayituṃ balavantaṃ rāja­putram. rāmaḥ subāhuṃ mārayati.

sarve rākṣasāḥ subāhor maraṇaṃ paśyanti. sarve rākṣasāḥ subāhor maraṇaṃ dṛṣṭvā rāmaṃ mārayituṃ gacchanti.

rāmo yudhyate sarvai rākṣasaiḥ saha. sarve rākṣasā balavantaḥ. sarve rākṣasā yoddhuṃ jānanti.

rāmas tu balavattaraḥ. rāmo balavattaraḥ sarvebhyo rākṣasebhyaḥ.

rāmaḥ sarvān rākṣasān mārayati.

rāmaḥ:

sarve rākṣasā mṛtāḥ. sarve rākṣaseṣu mṛteṣu, sarve munayaḥ prītā bhaviṣyanti. sarve rākṣaseṣu mṛteṣu, sarve munayo yajñaṃ yaṣṭuṃ śakṣyanti.

sarve munayo yajñaṃ śaknuvanti. sarve munayaḥ prītā bhavanti.

rāmaś ca sukhito bhavati. kasmāt? sarve munayaḥ priyā rāmasya. rāmaś ca priyaḥ sarveṣām eteṣāṃ munīnām.

sarve munayo yajñam iṣṭavantaḥ. sarve munayo yajñam iṣṭvā rāmaṃ lakṣmaṇaṃ ca gacchanti.

sarve munayaḥ:

sarve vayaṃ prītāḥ! asmābhiḥ saha vasa, rāma.

rāmaḥ:

bhavatu, munayaḥ!

rāmo lakṣmaṇaś ca sukhaṃ vasato vane. rāmo lakṣmaṇaś ca sukhaṃ vasataḥ sarvair munibhiḥ saha.

sarve sukhaṃ vasanti mahati sundare vane.