ko rāvaṇaṃ mārayet?

Change script:

daśarathaḥ putrāya yajñaṃ yajate.

bahavas tu devā na yajñaṃ paśyanti. bahavo devā brahmāṇaṃ paśyanti.

bahavo devāḥ:

brahman! rāvaṇo mārayitavyaḥ.

rāvaṇo rājā bahūnāṃ balavatāṃ rākṣasānām. rāvaṇo balavattamo rākṣasaḥ.

tvaṃ tu balavān. tvaṃ balavān mahān devaḥ.

kiṃ tvaṃ rāvaṇaṃ mārayiṣyasi? kiṃ tvaṃ rāvaṇaṃ mārayituṃ śaknoṣi?

kiṃ tvaṃ balavantaṃ rākṣasa­rājaṃ mārayiṣyasi?

brahmā:

rāvaṇo mama priyaḥ. rāvaṇas tu bahūn mārayati.

rāvaṇo mārayitavyaḥ.

ahaṃ rāvaṇaṃ mārayitum icchāmi. ahaṃ balavān.

ahaṃ tu devaḥ. sarve devā rāvaṇaṃ na mārayituṃ śaknuvanti.

ahaṃ rāvaṇaṃ mārayituṃ na śaknomi.

bahavo devā na sukhitāḥ.

bahavo devāḥ:

ko rāvaṇaṃ mārayituṃ śaknoti?

sarve devā na mārayituṃ śaknuvanti rāvaṇam. rāvaṇaḥ sarvebhyo devebhyo balavattaraḥ.

sarve ca rākṣasā na śaknuvanti mārayituṃ rāvaṇam. rāvaṇaḥ sarveṣāṃ rākṣasānāṃ balavattamaḥ.

kaḥ śaknoti mārayituṃ rāvaṇam? kaḥ śaknoti mārayituṃ rākṣasa­rājam?

brahmā:

ahaṃ jānāmi.

naro rāvaṇaṃ mārayituṃ śaknuyāt. balavān naro rāvaṇaṃ mārayituṃ śaknuyāt.

kena rāvaṇo mārayitavyaḥ? nareṇa rāvaṇo mārayitavyaḥ.

balavatā nareṇa rāvaṇo mārayitavyaḥ. balavān naro mārayiṣyati rāvaṇam.

sarve devāḥ sukhitā bhavanti.

kas tu naro rāvaṇaṃ mārayiṣyati? ko naro balavān? ko naro rāvaṇād balavattaraḥ?