rāvaṇaḥ

Change script:

kasmād rāvaṇo balavān rākṣasaḥ?

pūrvaṃ rāvaṇo balam aicchat. pūrvaṃ rāvaṇasya na mahad balam abhavat.

rāvaṇo brahmāṇaṃ draṣṭum aicchat. kasmāt? brahmā mahān balavān devaḥ.

rāvaṇo mahāntaṃ balavantaṃ devaṃ draṣṭum aicchat.

pūrvaṃ brahmā prīto 'bhavat. rāvaṇena brahmā prīto 'bhavat.

prīto brahmā rāvaṇaṃ draṣṭum agacchat.

brahmā:

rāvaṇa! ahaṃ sukhitaḥ. tvaṃ mama priyaḥ.

tvaṃ kim icchasi, rāvaṇa? ahaṃ tubhyaṃ kiṃ dadyām? ahaṃ jñātum icchāmi.

rāvaṇaḥ:

brahman! ahaṃ balavān bhavitum icchāmi. ahaṃ balavattama icchāmi bhavitum. ahaṃ na martum icchāmi.

brahmā:

tvaṃ balavān bhaviṣyasi. sarvais tu martavyam.

rāvaṇaḥ:

bhavatu. ahaṃ tu na mārayitavyaḥ.

sarvair devair ahaṃ na mārayitavyaḥ. sarvaiś ca rākṣasair ahaṃ na mārayitavyaḥ.

brahmā:

bhavatu. sarve devās tvāṃ na mārayiṣyanti.

sarve devās tvāṃ na mārayituṃ śakṣyanti. sarve ca rākṣasās tvāṃ mārayituṃ na śakṣyanti.

tvaṃ balavattamo rākṣaso bhaviṣyasi.

rāvaṇaḥ:

brahman! ahaṃ sukhitaḥ.

pūrvaṃ rāvaṇo balavattamo rākṣaso 'bhavat.

rāvaṇo balavattaraḥ sarvebhyo devebhyo 'bhavat.

rāvaṇo 'bhaval laṅkāyā rājā. rāvaṇo balavān bhūtvā laṅkāyā rājābhavat.

rāvaṇo bahūn amārayat. rāvaṇo balavān rājā bhūtvā bahūn amārayat.